Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 16 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका २०२५ उ.७६०९ प्रायश्चित्तप्रकारनिरूपणम् ४४५ पाद:-सुष्ठु समाधिः-समाधिप्राप्तः बहिवत्या स चासौ प्रशान्तश्चान्त क्या या स तथा संहृतम् अविक्षिप्ततया पाणिपादं येन स सुसमाहितपशान्तसंहृतपाणिपादः, 'कुम्मो इव गुत्ति दिए' कुर्म इव गुप्तेन्द्रिया-गुप्तः कस्यामवस्थायामित्यत आह-'अल्लीणे पल्लीणे' आलोनः ईषत्लीनः पूर्वम्, पश्चात् मलीन:प्रकर्षेण लीनः, 'चिटई' तिष्ठति, 'सेत्तं कायपडिसंलोणया' सैषा कायप्रतिसंलीनता । 'से तं जोगपडिसंलोणया' सैषा योगपतिसंलीनता। 'से कि तं विवित्तसयणासणसेवणया' अथ का सा विविक्त शयनासनसेवनता, 'जणं आरामेसु वा-उज्जाणेसु वा' यत् खलु आरामेषु-नगरोपवनेषु वा उद्यानेषु-वाटिकामु वा, 'जहा सोमिलुद्देसए' यथा सोमिलोद्देशके भगवती सूत्रस्याष्टादशशतकस्य दशमो. देशके, अनेन यत् सूचितं तत एव सर्व द्रष्टव्यम् । कियत्पर्यन्तम् अष्टादशशत. कीयदशमोदेशक इहाध्येतव्य स्तत्राह-'जाव' इत्यादि, 'जाव सेज्जासंथारगं उपसंपज्जित्ताणं विहरह' यावत् शय्यासंस्तारकमुपसंपद्य खलु विहरतीति । 'से तं विवित्तसयणासणसेवणया' सैषा विविक्तशयनासनसेवनता, 'से तं पडिसंसुशान्त होकर हाथ पैरों को संकोच करके 'कुम्मो इव गुतिदिए अल्लीणे पल्लीणे चिट्टइ' कछुवा के जैसा अपनी इन्द्रियों को गुप्त करके अपने में ही स्थिर रहना यह काय की संलीनता है । बाहिरी वृत्ति से रहित होना इसका नाम सुसमाहित समाधि प्राप्त है और अन्तर्वृत्ति से रहित होना इसका नाम प्रशान्त है । इस प्रकार मन बचन और काय की संभाल से योग संलीनता होती है। 'से कि तं विवित्तसयणासणसेवणया' हे भदन्त ! विविक्त शयनासन सेवनता किस प्रकर की होती है ? उत्तर में प्रभुश्री कहते हैं-'विवित्तसयणा. सणसेवणया-जाणं आरामेसु उज्जाणेस्तु वा जहा सोमिलुईसए जाव सेज्जासंथारगं उवसंपज्जित्ताणं विहरई' जो नगरोपवनो में सायीन 'कुम्मोइव गुत्तिदिए, अल्लीणे पल्लीणे चिटुइ' आयमानी भा३४ પિતાની ઈન્દ્રિયોને ગુપ્ત કરીને પિતાનામાં જ સ્થિર રહેવું તે કાયપ્રતિસલીનતા છે. બહારની વૃત્તિથી રહિત થવું તેનું નામ સુસમાહિત સમાધિ પ્રાપ્ત છે. અને અન્તવૃત્તિથી રહિત થવું તેનું નામ પ્રશાન્ત છે. આ રીતે મન, વચન અને કાયાની સંભાળપૂર્વક રહેવું તે યોગસંલીનતા છે.
सेकित विवित्तसयणासथणसेवणया' उससवन विवित शयनासन सेव. नतावी हाय छ १ मा प्रश्न उत्तरमा प्रसुश्री छेडे-'विवित्तसयणा' सणसेवणया जणं आरामेसु उज्जाणेसु पा जहा सोमिलुईसए जाव सेज्जासंथारर्ग उपसंपज्जित्ताणं विहरई' २ नगरोना ५पनामा सजीयामा विरे
શ્રી ભગવતી સૂત્ર : ૧૬