Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 16 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
प्रमेयचन्द्रिका टीका श०२५ उ.७ सू०९ प्रायश्चित्तप्रकारनिरूपणम् ४२३ दानम् तद्योग्यं प्रायश्चित्तमपि प्रतिक्रमणाहमिति कथ्यते यत्यायश्चित्तं मिथ्या दुष्कृतमात्रेणैव शुद्धयति, तन्मात्र प्रतिक्रमणयोग्यत्वात् प्रतिक्रमणयोग्यं कथ्यते इति द्वितीयम् २ । 'तदुभयारिहे' तदुभयाईम् तदुभयमालोचना मिथ्यादुष्कृतं च तयोग्यं मिश्रं प्रायश्चित्तम् तत् प्रायश्चित्तं यत् अलोचना मिथ्यादुष्कृतोभयाभ्यां शुद्धयतीति उभययोग्यं प्रायश्चित्तं तदुभयमित्यभिधीयते इति तृतीयम् । 'विवेगारिहे' विवेकाहम् विवेकः-अशुद्धभक्तादित्यागः, यत् प्रायश्चित्तमाधाकर्मिकायाहा. राणां त्यागात् शुद्धिमेती तत् विवेकयोग्यत्वात् विवेकाहप्रायश्चित्तमिति अभिधीयते इति विवेकाईश्चतुर्थम् ४ । 'विउस्सग्गारिहे' व्युत्सर्गाहम् व्युत्सर्ग:-कायोत्सर्गः, कायचेष्टाया निरोधेन ध्येये वस्तुनि उपयोग करणादयो दोषः शुद्धितामेति स व्युत्सर्गयोग्यत्वाद् व्युत्साह प्रायश्चित्तमित्यभिधीयते इति पञ्चमम् ५ । 'तवा. इसका नाम प्रतिक्रमण है । इस प्रतिक्रमण के योग्य जो प्रायश्चित्त होता है वह प्रतिक्रमणाई प्रायश्चित्त है । जो प्रायश्चित्त मिथ्यादुष्कृत मात्र से ही शुद्ध हो जाता है उसे गुरु के समक्ष निवेदन करने की जरूरत नहीं पडती है ऐसा वह प्रायश्चित्त केवल प्रतिक्रमण के ही योग्य होने के कारण प्रतिक्रमणयोग्य कहा गया है। 'तदुभयारिहे' जो प्रायः श्चित्त आलोचना और मिथ्यादुष्कृतरूप प्रतिक्रमण इन दोनों के द्वारा शुद्ध होने के योग्य होता है वह प्रायश्चित्त तदुभयाई प्रायश्चित्त है । विवेकाह-जो प्रायश्चित्त आधार्मिकादि आहार के त्याग करने से शुद्धि को प्राप्त करता है वह विवेक योग्य होने से विवेकाहं प्रायश्चित्त है। व्युत्सर्हि-कायचेष्टा के निरोध से ध्येय वस्तु में उपयोग रखने से जो दोष शुद्ध होता है वह व्युस्सर्ग योग्य होने से व्युत्सर्हि प्रायકરવા રૂપ મિથ્યાદુષ્કત આપવું તેનું નામ પ્રતિક્રમણ છે. આ પ્રતિક્રમણને ચોગ્ય જે પ્રાયશ્ચિત્ત હોય છે, તે પ્રતિક્રમણીં પ્રાયશ્ચિત્ત છે. જે પ્રાયશ્ચિત્ત મિથ્યાદુકૃત માત્રથી જ શુદ્ધ થઈ જાય છે. તેને ગુરૂ સમક્ષ બતાવવાની જરૂર પડતી નથી, એવું તે પ્રાયશ્ચિત્ત કેવળ પ્રતિક્રમણને જ ચગ્ય હોવાથી तेने प्रतिभा याय ४३ छ. 'तदुभयारिहे' रे प्रायश्चित्त मायना मने મિથ્યાદુકૃત રૂપ પ્રતિક્રમણ આ બનને પ્રકારથી શુદ્ધ થવાને ગ્ય હોય છે તે પ્રાયશ્ચિત્ત કહેવાય છે. વિવેકા–જે પ્રાયશ્ચિત્ત આધાકર્મ વિગેરે આહારના ત્યાગ કરવાથી શુદ્ધિને પ્રાપ્ત કરે છે, તે વિવેકાગ્ય હેવાથી વિવેકાહ પ્રાયશ્ચિત્ત છે. વ્યુત્સગઈ–કાયચેષ્ટાના નિરોધથી દયેય વસ્તુમાં ઉપયોગ રાખવાથી જે દોષ શુદ્ધ થાય છે, તે વ્યુત્સર્ગ ચગ્ય હોવાથી વ્યુત્સર્ગાતું પ્રાયશ્ચિત્ત
શ્રી ભગવતી સૂત્ર : ૧૬