Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 16 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका रा०२५ ३.७ ०९ प्रायश्चित्तप्रकारनिरूपणम्
४२९
अथ किं तत् यावत्कथिकं नाम तप इति प्रश्नः, उत्तरमाह - ' आवकहिए दुविहे पन्नत्ते' यावत् कथिकनाम तपो द्विविधं प्रज्ञप्तम् 'तं जहां' तद्यथा - 'पाओवगमणे य भत्तपचकखाणे य' पादपोपगमनं च भक्तप्रत्याख्यानं च पादपः- छिन्नवृक्षस्तद्वद् स्थिरो भूत्वा स्थीयते ' से किं तं पाओगमणे' अथ किं तत् पादपोपगमनं नामतप इति प्रश्नः, उत्तरमाह - 'पाओवगमणे दुविहे पन्नत्ते' पादपोपगमनं द्विविधं प्रज्ञप्तम् 'तं जहा ' तद्यथा 'नीहारिमेय अणीहारिमेय' निर्धारिमं च अनिहरिमं च यदुपाश्रयस्यैकदेशे विधीयते तत्र हि शरीरमुपाश्रयात् निर्हरणीयं स्यात् इति कृत्वा निर्धारिमम् यत्र खलु मृतशरीरम् उपाश्रयादितो बहिनयमानं भवे
ग्रहण हुआ है । 'से किं तं आवकहिए' हे भदन्त ! यावत्कथिक तप कितने प्रकार का है ? उत्तर में प्रभुश्री कहते हैं - ' आवकहिए दुविहे पत्ते' यावत्कथिक तप दो प्रकार का है । 'तं जहा' 'जैसे- 'पाओवगमणेय भत्तपच्चक्खाणे य' पादपोपगमन और भक्त प्रत्याख्यान जिस तपस्या में तप करने वाला जीव छिन्न वृक्ष के जैसा स्थिर होकर स्थित रहता है वह पादपोपगमन है । 'से किं तं पाओगमणे' हे भदन्त ! यह पादपोपगमन कितने प्रकार का कहा गया है ? उत्तर में प्रभुश्री कहते हैं- 'पाओवगमणे दुबिहे पण्णत्ते' हे गौतम! पादपोपगमन दो प्रकार का कहा गया है । 'तं जहा' जैसे - 'णीहारिमेय अणी. हारिमेय' निर्धारिम और अनिर्धारिम जो उपाश्रय के एकदेश में किया जाता है वह निर्धारिम है । क्यों कि इसमें मृतक शरीर उपाश्रय से
'से किं' त' आवकहिए' हे लभवन् यावत् थि तय डेंटला अारनु उडेल छे ? या प्रश्नना उत्तरमां अनुश्री हे छे - 'आवकहिए दुविहे पण्णत्ते' यावत्लथिङ तथ मे प्रहार' उडेल छे, 'त' जहा' ते या प्रभावे छे. 'पाओगमणे य भत्तपच्चक्खाणे य' पाहयेोपगमन भने लडतप्रत्याभ्यान ने तपस्याभां તપ કરવાવાળા જીવ કપાયેલા ઝાડની માફક સ્થિર થઈને રહે છે. તે તપ पाहयोयगभन उडेवाय छे, 'से कि' त' पाओवगमणे' हे भगवन् या पाहाय ગમન તપ કેટલા પ્રકારનુ` કહેલ છે ? આ પ્રશ્નના ઉત્તરમાં પ્રભુશ્રી કહે છે કે 'पाओगमणे दुविहे पन्नत्ते' हे गौतम! पाहयोपशमन तप मे प्राश्नु अधु थे. 'त' जहा' ते या प्रमाणे छे. 'णीहारिमेय अणीहारिमेय' निर्धारिभ भने અનિર્હરિમ ઉપાશ્રયના એક ભાગમાં જે પાદાપગમન કરવામાં આવે છે, તે નિર્હરિમ કહેવાય છે. કેમકે-આમાં મરેલાનુ. શરીર ઉપાશ્રયથી બહાર કડાડવામાં આાવે છે. અને જેમાં મરેલાનું શરીર ઉપાશ્રયની અહાર કહેાડવામાં
શ્રી ભગવતી સૂત્ર : ૧૬