Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 16 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५२.
मगवतीसो रिहे' तपोऽहम् तपोनिर्विकृतिकादि, यत् मायश्चित्तम् निर्विकृतिकादितपसा शुद्धिमेति तत् तपोयोग्यत्वात् तपोर्ह प्रायश्चित्तं षष्ठम् ६ । 'छेदारिहे' छेदाहम् छेदः -प्रव्रज्या पर्यायस्य इस्वीकरणम् यत् प्रायश्चित्तं चारित्रपर्यायस्य छेदमात्रेण शुद्धयति तच्छेदयोग्यत्वात् छेदाईप्रायश्चित्तमिति सप्तमम् ७ । 'मूलारिहे' मूलाईम् यत् प्रायश्चित्तम् सर्वत्रतपर्यायान् छित्वा पुनर्महाब्रतमाप्त्या शुद्धिमेति तन्मूल. योग्यत्वाद् मूलाई मायश्चित्तमित्यष्टमम् ८। 'अणवठ्ठप्पारिहे' अनवस्थाप्याहम् यावत् पर्यन्तम् अमुकविशिष्टं तपो नाचरेत् तावत्पर्यन्तं महाव्रते वेषे वा न संस्थाप्यते अतोऽनवस्थापनयोग्यत्त्रात अनवस्थाप्याहप्रायश्चित्तमिति नवमम् ९ । 'पारंचियारिहे' पाराश्चिमाहम् पाराश्चिकं लिङ्गादिभेदभिति । साधी राशीत्यादिना सहशील मङ्गरूप महादोष करणेन वेवं क्षेत्र च त्यक्त्वा महत्तपः कुर्वतां महाश्चित्त है । 'तवारिहे' निर्विकृतिक आदि तपस्या का नाम तप है जो प्रायश्चित्त निर्विकृतिक आदि तप से शुद्ध होता है, ऐसा वह प्रायश्चित्त सप योग्य होने से तपोह प्रायश्चित्त है। प्रव्रज्या पर्याय का कम करना इसका नाम छेद है। जो प्रायश्चित्त चारित्र पर्याय के छेदमात्र से शुद्ध होता है वह छेद योग्य होने से छेदाह प्रायश्चित्त है । जो प्रायश्चित्त सर्व व्रत पर्यायों को छेद करके पुनः महाव्रतों की प्राप्ति से शुद्ध होता है वह मूल योग्य होने से मूलाई प्रायश्चित्त है। जहां तक अमुक प्रकार का विशिष्ट तप न किया जाय तब तक महाव्रत में अथवा वेष में वह रखने के योग्य नहीं हो सके इसलिये अनवस्थापन योग्य होने से अनवस्थाप्याह प्रायश्चित्त होता है । पारांचिकाई-साध्वी अथवा राजा की रानी आदि के शील को भङ्ग करने रूप महादोष के कारण वेष ४२वाय छे. 'तवारिहे' निति विगैरे तपस्यानु नाम त५ छ.२ प्राय. શ્ચિત્ત નિર્વિકૃતિક વિગેરે તપથી શુદ્ધ થાય છે, તે પ્રાયશ્ચિત્ત તપ ગ્ય હેવાથી તપતું પ્રાયશ્ચિત્ત કહેલ છે. પ્રત્રજ્યા પર્યાયનું કમ કરવું તેનું નામ છેદ છે. જે પ્રાયશ્ચિત્ત ચારિત્રપર્યાયના છેદમાત્રથી શુદ્ધ થાય છે, તે છેદ ચગ્ય હોવાથી છેદાહં પ્રાયશ્ચિત્ત કહેવાય છે, જે પ્રાયશ્ચિત્ત સઘળા વતપર્યા
ને છેદીને ફરીથી મહાવ્રતની પ્રાપ્તિથી શુદ્ધ થાય છે, તે મૂળ યોગ્ય હોવાથી મૂલાહ” પ્રાયશ્ચિત્ત કહેવાય છે. જ્યાં સુધી અમુક પ્રકારનું વિશેષ પ્રકારનું તપ કરવામાં ન આવે ત્યાં સુધી મહાવ્રતમાં અથવા વેષમાં તેને રાખવા યેગ્ય હોઈ શકતા નથી તેથી અનવસ્થાપણાવાળા હોવાથી “અનવસ્થાપ્યાહ प्रायश्चित्त थाय छे. 'पासंचिकाई' सावी शशी विगेरेना शासन म ४२५॥ રૂપ મહાદોષના કારણે વેષ અને ક્ષેત્રને ત્યાગ કરીને મહાતપ કરવાવાળા
શ્રી ભગવતી સૂત્ર : ૧