Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 16 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीसूत्रे यतः समानशीलाय गुरवे मुखपूर्वकमेक विवक्षितः स्वापराधो निवेदयितुं शक्यते इति तत्सेवने निवेदयतीति स तत्सेबी दोषः दशम आलोचना दोषः १०। ___ 'दसहि ठाणेहिं संपन्ने अणगारे अरिहति अत्तदोसं आलोइत्तए' दशभिः स्थानः कारणैः संपन्नः युक्तोऽनगारः अर्हति-योग्यो भवति आत्मदोषमालोचयितुम्, 'तं जहा' तद्यथा-'जाति संपन्ने' जातिसंपन्नः, ननु एतावान् गुणसमुदायआलोचकस्य कस्मात् कारणात् अन्विष्यते तत्रोच्यते जातिसंपन्नः पुरुषः मायोऽकृत्यं न करोति कृतं च सम्यगालोचयति इति । 'कुलसंपन्ने' कुलसंपन्न:, कुलसंपन्नोहि अङ्गीकृतप्रायश्चित्तस्य निर्वाहको भवति २, "विणयसंपन्ने' विनयसंपन्नः ३, 'णाणसंपन्ने' ज्ञानसंपन्नः ४, 'दसणसंपन्ने' दर्शनसंपन्नः ५, 'चरित्तसंपन्ने' चारित्रसंपन्नः प्रायश्चित्तमङ्गी करोति ६, 'खंते' क्षान्तो गुरुभियह तत्सेवी नाम का १० वा आलोचनादोष है १० । 'दसहि ठाणेहि संपन्ने अणगारे अरिहत्ति अत्तदोसं आलोइत्तए' दश कारणों से युक्त अनगार आत्मदोषों की आलोचना करने के योग्य होता है । वे दश गुण इस प्रकार से हैं-'जातिसंपन्ने' आलोचक (अलोचना करने वाले) को जातिसंपन्न होना चाहिये क्यों कि ऐसा साधु प्रायः अकृत्य का सेवन नहीं करता है इसीलिये आलोचक का 'जातिसंपन्न ऐसा विशेषणरूप गुण प्रकट किया गया है १। 'कुलसंपन्ने' आलोचक को कुल सम्पन्न होना चाहिये इसलिये कि ऐसा साधु अङ्गीकृत (स्वीकार किया हुआ) प्रायश्चित्त का निर्वाहक होता है । 'विणयसंपन्ने' आलोचक को विनयसम्पन्न ३, 'णाणसंपन्ने' ज्ञानसम्पन्न ४, 'दसणसंपन्ने दर्शन सम्पन्न ५, 'चरित्तसंपन्ने' चारित्र. सम्पन्न ६, इसलिये होना चाहिये कि ऐसा साधु प्रायश्चित्त को भली. યેની પાસે તે દેષની આલેચના કરવી તે “તત્સવી નામને આલેચનાનો समे घोष छ १० 'दसहि ठाणेहिं संपन्ने अणगारे अरिहत्ति अत्तदोस आलो. इत्तए' । स २था युत अनार पोताना होषोनी मोसोयना पाने योग्य डाय छे. ते इस गुरु मा प्रमाणे छे. 'जातिस पन्ने' मालाय अर्थात् આલેચના કરવાવાળા એ જાતિસંપન હોવું જોઈએ કેમકે-એવા સાધુ પ્રાયઃ અકૃત્યનું સેવન કરતા નથી. તેથી આલેચકનો “જાતિસંપન્ન એ વિશેષણરૂપ शुय अडस छ. १ 'कुलसंपन्ने' माला उस सपन्न नये भो એવા કુલસંપન્ન સાધુ અંગીકૃત (સ્વીકારેલા) પ્રાયશ્ચિત્તના નિર્વાહક હોય છે. ૨ 'विणयसंपन्ने' मासय विनयसपन्न 3 'णाणसंपन्ने' ज्ञानसपन्न ४ 'दंसणसंपन्ने' दृशान पन्न ५ 'चरित्तसंपन्ने' यात्रिसपन्न ६ सेटमा माटाने
શ્રી ભગવતી સૂત્ર : ૧૬