Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 16 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०२५ उ.७ सू०७ त्रिशत्तम स्पर्शनाद्वारनिरूपणम् ३९५
त्रयस्त्रिंशत्तम स्पर्शनाद्वारमाह-'सामाइरसंनए णं भंते !' सामायिकसयतः खल भदन्त ! 'लोगस्स किं संखेज्जइमागं फुपइ०' लोकस्य किं संख्येयभागं स्पृशति असंख्येयभागं वा स्पृशति इति प्रश्नः, उत्तरमाह-'जहेच' इत्यादि, 'जहेव होज्जा तहेव फुसइ' यथैव भवेत् तथैव स्पृशति यथैव सामायिकसंयतः लोकस्य न संख्येयभागे भवति इत्यादि क्षेत्रद्वारे कथितम् तथैवात्रापि सामायिकसंपतः न लोकस्य संख्येयभागं स्पृशति किन्तु असंख्येयभागमात्रं स्पृशति न वा संख्यातान् भागान् स्पृशति न वा असंख्यातान् भागान् स्पृशति न वा सर्वलोकं स्पृशतीति सामायिकसंयतादारभ्य यथारूपातान्ता भवन्तीति ३३ ।
३३ वा स्पर्शन द्वार का कथन 'सामाइयसंजए गंभते" हे भदन्त ! सामायिकसयत 'लोगस्स किं संखेज्जहभागं फुसइ.' क्या लोक के संख्यातवें भाग का स्पर्श करता है ? अथवा असंख्यातवें भाग का स्पर्श करता है ? इसके उत्तर में प्रभुश्री कहते हैं-'जहेव होज्जा तहेव फुसइ' जिस प्रकार 'होज्जा' क्षेत्रवारमें कहा है वैसा ही यहां स्पर्शनाद्वार में भी कहदेना चाहिये, अर्थात् हे गौतम ! सामायिकसंयत लोक के संख्यातवें भोग का स्पर्श नहीं करता है, लोक के संख्यातभागों को स्पर्श नहीं करता है, लोक के असंख्यात भागों की पर्शना नहीं करता है और न वह सर्व लोक की स्पर्श करता है। किन्तु लोक के असंख्यातवें भाग की ही स्पर्शना करता है। इसी प्रकार का कथन सामायिकसंयत से लेकर यावत् यथाख्यातसंयत तक क्षेत्रद्वार जैसा ही जानना चाहिये।
३३ वां स्पर्शना द्वार का कथन समाप्त । હવે તેત્રીસમા સ્પર્શના દ્વારનું કથન કરવામાં આવે છે.
'सामाइयसंजए णं भंते !' उससवन सामा४ि सयत 'लोगस्स किं संखेज्जइभागं फुसइ०' बना सध्यामा भाग ५९ ४२ छ १ मा અસંખ્યાતમા ભાગને સ્પર્શ કરે છે? આ પ્રશ્નના ઉત્તરમાં પ્રભુશ્રી કહે છે કે 'जहेव होज्जा तहेव फुवई' गौतम ! सामायि सयत साना सध्यातमा ભાગને સ્પર્શ કરતા નથી, લોકના અસંખ્યાત ભાગને સ્પર્શ કરતા નથી. અને તે સર્વ લેકને પણ સ્પર્શ કરતા નથી પરંતુ લેકના અસંખ્યાતમા ભાગને જ સ્પર્શ કરે છે. આ પ્રમાણેનું કથન યાવત્ યથાખ્યાત સંયત સુધી સમજવું. એ રીતે આ તેત્રીસમા સ્પર્શના દ્વારનું કથન સમાપ્ત છે
શ્રી ભગવતી સૂત્ર : ૧૬