Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 16 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवती सूत्रे
छेदोपस्थापनीयसंयताः संख्यातगुणा अधिका भवन्ति कोटिशतपृथक्त्वप्रमाणताया स्तेषां कथनात् । 'सामाइयसंजया संखेज्जगुण।' छेदोवस्थापनीयसंयतापेक्षया सामायिकसंयताः संख्यातगुणा अधिका भवन्ति कषायकुशील तुल्यतया कोटिसहस्रमानत्वेन तेषामुक्तत्वात् तथा च सर्वेभ्योऽल्पाः सूक्ष्मसंपरायसंयताः सर्वे - योsधिकाच सामायिकसंयताः इतरे तु अपेक्षया स्तोका अपि अपेक्षया अधिका अपीति भावः ॥०७॥
पूर्व संयताः कथिताः, तेषु च केचन प्रतिसेवनावन्तोऽपि भवन्तीति प्रतिसेवनाभेदान् तद्रतालोचनादोषान् तत्सम्बन्धादालोचकगुणांश्च दर्शायितुं सङ्ग्रहगाथामाह - 'पडि सेवणा' इत्यादि,
Yo
स्थापनीयससंत संख्यातगुणें अधिक हैं। क्यों कि इनका प्रमाण कोटिशत पृथक्त्व कहा गया है। 'सामाइयसंजया संखेज्जगुणा' सामायिक. संवत छेदोपस्थापनीयसंयतों की अपेक्षा संख्यातगुणें अधिक हैं । क्यों कि इनका प्रमाणकषायकुशीलों के जैसे कोटिसहस्र पृथक्त्वरूप है । इस प्रकार सबों से अल्प सूक्ष्मसंपरायसंयत हैं और सबों से अधिक सामायिक संयत हैं । और बाकी के अपेक्षा कृत अल्प भी हैं और अधिक भी हैं | सू०७॥
इस प्रकार से संयतों का कथन करके अब सूत्रकार इनमें जो कितनेक साधु प्रतिसेवनावाले भी होते हैं सो उस प्रतिसेवना के भेदों को और प्रति सेवना की आलोचना के दोषों को तथा आलोचक (आलोचना करने वाले) के गुणों को दिखाने के लिये संग्रह गाथा कहते हैं - 'पडि सेवणा' इत्यादि ।
ખ્યાત સયતાની અપેક્ષાથી છેદેપસ્થાપનીય સયત સંખ્યાતગડ્યુા વધારે છે, भडे तेयोनु प्रभा अटिशतपृथइत्वनु त छे. 'सामाइयस'जया संखेज्जगुणा' सामायिक संयत, छेोपस्थापनीय संयतो उश्तां सभ्याता वधारे છે, કેમકે તેઓનુ` પ્રમાણુ કષાય કુશીલેાના કથન પ્રમાણે કેાટિસહસ્ર પૃથક્વરૂપ છે. આ રીતે સૌથી ઓછા સૂક્ષ્મસાંપરાય સયતા છે. અને સૌથી વધારે સામાયિક સયતા છે. અને માકીનાએ અપેક્ષાથી અલ્પ પણુ છે, અને અધિક પણ હાય છે. સૂ॰ ણા
આ રીતે સયતાનુ કથન કરીને હવે સૂત્રકાર તેઓમાં કેટલાક સાધુએ પ્રતિસેવનાવાળા પણ હાય છે, તેથી તે પ્રતિસેવનાના ભેદેને અને પ્રતિસેવ નાની આલેચનાના દોષોને તથા આલેચક (આલેાચના કરવાવાળા)ના ગુણ્ણાને तावना भाटे नीचे प्रमाथे सभडगाथा डे छे, 'पडिसेवणा' धत्याहि
શ્રી ભગવતી સૂત્ર : ૧૬