Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 16 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४०२
भगवतीसो 'घउवन्नं उवसामगाणं' चतुः पञ्चाशदुपशामकानाम् द्वयोः संमेलने द्वाषष्टयुत्तरं शतं भवतीति । "पुवपडियनए पडुच्च' पूर्वमतिपद्यमानान् प्रतीत्य तु 'जहन्नेणं कोडिपुहुत्तं उकोसेण वि कोडिपुहुतं' जघन्येन कोटिपृथक्त्वम् उत्कर्षेणापि कोटिपृथक्त्वमेवेति ३५। ___ षट्त्रिंशत्तमम् अल्पबहुत्वद्वारमाह-अल्पबहुत्वाधिकारे 'एएसि णं' इत्यादि, 'एएसि णं भंते !' एतेषां खलु भदन्त ! 'सामाइयछे दोबट्ठावणियपरिहारविसु. दियसुहमसंपरायहक्खायसंजयाणं' सामायिकसंयत छेदोपस्थापनीयसंयत परिहारविशुद्धिकसंयत सूक्ष्मसंपरायसंगत यथाख्यातसंयतानाम् 'कयरे कयरेहितो जाब विसेसाहिया वा' कतरे कतरेभ्यो यावद्विशेषाधिका वा यावत्पदेन अल्पा वा बहुका वा तुल्या वा एतेषां ग्रहणं भवतीति तथा च हे भदन्त ! एषु सामायिकादिसंयतेषु पञ्चसु केभ्यः केषामल पबहुत्वादिकम् भवतीति प्रश्ना, भग. इनमें १०८ क्षपक और ५४ उपशमक होते हैं। 'पुवडिवन्नए पडुच्च' तथा पूर्व प्रतिपन्नक यथाख्यातसंयतों को लेकर वे एक समय में जघन्य और उत्कृष्ट दोनों रूप से दो करोड से लेकर ९ करोड तक होते हैं । ३५ वा परिमाण द्वार का कथन समाप्त ।
३६ वां अल्पबहुत्व हार का कथन 'एएसि णं भंते ! सामाश्य छेदोवट्ठावणिय परिहारविसुद्धिय अहक्खायसंजयाणं०' हे भदन्त ! इन पूर्वोक्त सामायिकसंयत छेदोपस्थापनीयसंयत परिहारविशुद्धिकसंयत, सूक्ष्मसंपरायसंयत और यथा. ख्यातसंयत इनमें कौन किनकी अपेक्षा से यावत् विशेषाधिक हैं ? यहां यावत्पद से 'अप्पा वा पहुया था तुल्ला वा' इस पाठ का ग्रहण भने ५४ यापन ५शम डाय छ, 'पुवपडिबन्नए पडुच्च' तथा पूरी प्रति. પનક યથાખ્યાત સંયતાને લઈને તેઓ એક સમયમાં જઘન્ય અને ઉત્કૃષ્ટ અને પ્રકારથી બે કરોડથી લઈને નવ કરોડ સુધી હોય છે. એ રીતે આ પાંત્રીસમું પરિમાણ દ્વાર કહ્યું છે. પરિમાણદ્વાર સમાપ્ત છે
હવે છત્રીસમા અપાબહત્ય દ્વારનું કથન કરવામાં આવે છે.
'एएसि णं भंते ! सामाइय छेदोवद्रावणियपरिहारविसुद्धियसुहमसंपरायः अहक्खायसंजयाणं०' 3 सन् २॥ ५२ वा सामायि संयत, छे?।પસ્થાપનીય સંયત પરિહારવિશુદ્ધિક સંયત સૂમસાંપરાય સંયત અને યથા
ખ્યાત સંયોમાં કેણ કેનાથી અલ્પ છે? કેણ કેનાથી વધારે છે? કેણ કેની બરાબર છે? અને કેણ કેનાથી વિશેષાધિક છે? અહિયાં યાવાદથી 'अप्पा वा बहुका वा तुल्ला वा' ५ ५ श्रड ४२या छे. या प्रश्नना
શ્રી ભગવતી સૂત્ર : ૧૬