Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 16 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०२५ उ.६ सू०११ उपसंपद्धानद्वारनिरूपणम् २११ भदन्त ! निम्रन्थत्वं जहन् कं जहाति कमुपसंपद्यते इति प्रश्नः । भगवानाह'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'णियंठत्तं जहइ कसायकुसीलत्तं वा सिणायत्तं वा असंजमं वा उपसंपज्जई निर्ग्रन्थत्वं जहाति-कषायकुशीलत्वं वा स्नातकत्वं वा असंयम वा उपसंपद्यते तत्रोपशमनिग्रंन्यः श्रेणीतः प्रच्यवमानः सकषायो भवति श्रेणीमस्तकेतु मृतोऽसौ देवत्वेनोत्पन्नोऽसंयतो भाति नो संयता. संयतो भवति देवत्वे देशविरतेरमावात् यद्यपि च श्रेणीपतित उपशमनिर्ग्रन्थः संयतासंयत इति देशवितोऽपि भवति तथापि नासाविहोक्तः यतः श्रेणीतः अवस्था को प्राप्त करता है, अथवा निर्ग्रन्ध अवस्था को प्राप्त करता है अथवा संयमासंयमावस्था को प्राप्त करता है। ___ 'णियंठेणं पुच्छा' हे भदन्त ! निर्ग्रन्थ निर्ग्रन्थ अवस्था का जब परित्याग करता है-तब वह क्या छोड़ता है और किसे प्राप्त करता है ? इसके उत्तर में प्रभुश्री कहते हैं-'गोयमा ! नियंठत्तं जहइ, कसाय. कुसीलत्तं वा, सिणायत्तं वा असं जमं वा उपसंपज्जह' हे गौतम ! निर्ग्रन्थ जब निर्गन्ध अवस्था का परित्याग करता है तब वह अथवा तो कषायकुशील अवस्था को प्राप्त करता है अथवा स्नातक अवस्था को प्राप्त करता है अथवा असंयम अवस्था को प्राप्त करता है। संयमासंयम अवस्था को प्राप्त नहीं करता है। इसका तात्पर्य ऐसा है कि उपशम निग्रन्थ श्रेणी से गिरता हुआ सकषाय-कषायकुशील होता है । और यदि वह श्रेणि के शिखर पर मरण करता है तो देव की पर्याय से उत्पन्न हो जाता है ऐसी अवस्था में वह असंयत સેવના કુશીલ અવસ્થાને પ્રાપ્ત કરે છે. અથવા નિથ અવસ્થાને પ્રાપ્ત કરે છે. અથવા સંયમસંયમ અવસ્થાને પ્રાપ્ત કરે છે.
'णियंठे णं पुच्छा' उससवन नि-थ, निश्रन्थ अवस्थानी ब्यारे પરિત્યાગ કરે છે, ત્યારે તે શું છોડે છે? અને શું પ્રાપ્ત કરે છે? આ प्रशन उत्तरमा प्रभुश्री ३ छ -'गोयम!! नियंठत्त जहइ, कसायकुखीलतं वा, सिणायन वा असंजम वा उपसंपज्जइ' 3 गौतम ! नि-न्यारे નિર્ગથ અવસ્થાને ત્યાગ કરે છે, ત્યારે તે કષાય કુશીલ અવસ્થાને પ્રાપ્ત કરે છે. અથવા સ્નાતક અવસ્થાને પ્રાપ્ત કરે છે, અથવા અસંયમ અવસ્થાને પ્રાપ્ત કરે છે, પણ સંયમસંયમ અવસ્થાને પ્રાપ્ત કરતા નથી. આ કથનનું તાત્પર્ય એ છે કે-ઉપશમ નિન્ય શ્રેણિથી પડતાં સકષાય-કષાય કુશીલ થાય છે. અને જે તે શ્રેણીના શિખર પર મરે છે, તે દેવની પર્યાયથી ઉત્પન
શ્રી ભગવતી સૂત્ર : ૧૬