Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 16 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३३०
भगवतीमत्र यावत् स्तोका अल्पा वा बहुका वा विशेषाधिका वा भवन्तीति प्रश्नः, भगवानाह-गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'सामाइयजयस्स छेदोवद्यावणियसंजयस्स य सामायिकसंयतस्य छेदोपस्थापनीयसंपतस्य च, एएसिणं जहन्नगा चरितपज्जवा दोन्ह वि तुल्ला सम्वत्थोवा' एतयोः खलु जघन्यकाचारित्रपर्यवाः द्वयोरपि तुल्याः सर्वस्तोकाः एतयोर्जघन्याश्चारित्रपर्यवाः परस्परं नुल्यास्तथा अन्यापेक्षया स्तोकाश्च भवन्तीति भावः। 'परिहारविसद्धिय संजयस्स जहन्नगा चरित्तपज्जवा अर्णतगुणा' 'परिहारविशुद्धिकसंयतस्य जघ. न्याचारित्रपर्यवाः सामायिकसंपतछेदोपस्थापनीयसंयतयोश्चारित्रपर्यवापेक्षया अनन्तगुणा अधिका भवन्तीति, 'तस्स चेव उक्कोसगा चरित्तपज्जवा अणंतगुणा' नस्यैव-परिहारविशुद्धिकसंयतस्यैव च उत्कृष्ट चारित्रपर्यवा एतस्यैव जघन्य चारित्रपर्यवापेक्षया अनन्तगुणा अधिका भवन्तीति । 'सामाइयसंजयस्स छेदोवट्टायथाख्यातसंयत इन सबकी जघन्य और उस्कृष्ट चारित्र पर्यायों में से कौन किनकी अपेक्षा यावत् विशेषाधिक हैं ? यहो यावत्पद से स्तोक, बहुक और तुल्य' इन पदों का ग्रहण हुआ है । इसके उत्तर में प्रभुश्री कहते हैं-'सामाइयसंजयस्स छेदोवट्ठावणियसंजयस्स य एएसि गं जहन्नगा चरित्तपज्जवा दोण्ह वि तुल्ला सम्वत्थोवा' हे गौतम | सामायिक संयत और छेदोपस्थापनीयसंयत इन दोनों की जघन्य चारित्र पर्यायें आपस में तुल्य हैं पर वें सब से थोडी हैं । 'परिहार विसुद्धिसंजयस्त जहन्नगा चरित्तपज्जवा अणंतगुणा तस्स चेव उक्कोसगा चरित्तपज्जवा अणंतगुणा' इनको अपेक्षा परिहार विशुद्धिक संयत की जघन्य चारित्र पर्याय अनन्तगुणा अधिक हैं। और इनसे इसकी ही उत्कृष्ट चारित्र पर्यायें अनन्तगुण अधिक है, 'सामाइयજઘન્ય અને ઉત્કૃષ્ટચારિત્રપમાં કોણ કેના કરતાં યાવત વિશેષાધિક છે? અહિયાં યાત્પદથી સ્તોક, બહુ અને તુલ્ય એ પદે ગ્રહણ કરાયા છે, અર્થાત્ કેણ કેનાથી અલ્પ છે? કેણ તેનાથી અધિક છે ? કેણું કેની બરોબર छ १ मा प्रश्नन। उत्तरमा प्रमुश्री गौतमत्वामीने ४ छे-सामाइयसंजयस्व छेदोवदावणियसंजयस्स य एएसि णं जहन्नगा चरित्तपज्जवा दोण्ह वि तुल्ला सव्वत्थोवा' 3 गौतम! सामायि संयत भने छे।५त्यायनीय सयत । બનેની જઘન્ય ચારિત્રપર્યાયે પરસ્પરમાં તુલ્ય છે. પરંતુ તે સૌથી થોડા છે. 'परिहारविसुद्धियसंजयस्स जहन्नगा चरित्तपज्जवा अणंतगुणा' तेनी अपेक्षाथी પરિહારવિહિક સંયતના જઘન્ય ચારિત્રય અનંતગણો વધારે છે. અને तेना ४२di तन 62 यात्रिर्यायो मन त धारे छे. 'सामाइय
શ્રી ભગવતી સૂત્ર : ૧૬