Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 16 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
ममैयचन्द्रिका टीका श०२५ उ.७ सू०५ चतुर्विशतितममुपसंपद्धानद्वारनि० ३६१ -त्यजति स्ववृत्तितादृशधर्मात् दरीभूतो भवति इत्यर्थः, तथा 'छेदोवट्ठावणियसंजयत्तं वा असंजमं वा उपसंवज्जई' छेदोपस्थापनीयसंयतत्वमुपसंपद्यते-पाप्नोति यद्वा असंयमत्वमुपसंपधते-प्राप्नोति परिहारविशुद्धिकसंयतः 'परिहारविशुद्धिक संयतत्वं त्यजन् छेदोपस्थापनीयसंयतत्वं प्रतिपद्यते पुनर्गच्छाधाश्रयणाद असंयम वा प्रतिपद्यते देवत्वोत्पत्ताविति । 'सुहुमसंपराए पुच्छा' सूक्ष्मसंपरायसयतत्वं त्यजन कं धर्म प्रतिपद्यते इति पृच्छा प्रश्नः, भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'सुहुमस परायसंजयत्तं जहई' सूक्ष्मसंपरायसंयतत्वं स्वकीयं जहाति, 'सामाइयसंजयं वा छेदोवट्ठावणियसंजयं चा अहवासंजयं वा-असंजमं वा उपसंपज्जई' सामायिकसंयतत्वं वा छेदोपस्थापनीयसंपतत्वं वा यथारख्यातजब परिहार विशुद्धिकसंघत अवस्था का परिहार विशुद्धिकसंयत परि. त्याग कर देता है तब वह अपनी वृत्ति के जैसे धर्म से दूर हो जाता है तप वह पुनः गच्छादिक के आश्रयण से छेदोपस्थापनीयसंयत अवस्था को प्राप्त कर लेता है अथवा देवादिकों में उत्पन्न होने पर वह असं. यम अवस्था को प्राप्त कर लेता है 'सुहमसंपराए पुच्छा' हे भदन्त ! सूक्ष्मसंपरायसंपत जब अपनी अवस्था का परित्याग करता है तो वह किस अवस्था को छोडता है और किस धर्म को अङ्गीकार करता है ? उत्तर में प्रभुश्री हैं-'गोयमा सुहुमसंपरायसंजयत्तं जहह, सामाझ्यसंजयं वा, छेदोवद्यावणियसंजयं वा अहक्खासंजय वा असंजयं वा उवसंपज्जह' हे गौतम ! मृक्षपसंपरायसंयत जब अपनी सूक्ष्मसंपराय संयत अवस्था का परित्याग करदेता है तब वह अथवा तो सामायिक संयत अवस्था को प्राप्त करता है अथवा छेदोपस्थापनीयसंयत अवस्था હારવિશુદ્ધિક સંયત જ્યારે પરિહાર વિશુદ્ધિક સંયતપણનો ત્યાગ કરે છે, ત્યારે તે પિતાની વૃત્તિ જેવા ધર્મથી દૂર થઈ જાય છે. તે પછી તે ફરીથી ગછ વિગેરેના આશ્રયથી દેપસ્થાપનીય અવસ્થાને પ્રાપ્ત કરી લે છે, અથવા દેવાદિમાં ઉત્પન્ન થયા પછી તે અસંયમ અવસ્થાને પ્રાપ્ત કરી લે छ. 'सुहमसंपगए पुच्छा' है भगवन् सूक्ष्मस ५२२५ सयत न्यारे पातानी અવસ્થાને ત્યાગ કરે છે, ત્યારે તે કઈ અવસ્થાનો ત્યાગ કરે છે? અને કઈ भवस्थानी प्राप्ति रे छ ? ॥ प्रश्न उत्तरमा प्रसुश्री छ -“गोयमा ! सुहमसंपरायस जयत्तं जहइ सामाझ्यसंजय वा, छेदोवद्रावणियसंजय वा अह. क्खायसंजय वा, असंजय वा वसपज्जइ' 8 गीतम! सूक्ष्भस ५२सय सयत
જ્યારે પોતાની સૂમસં પરાય અવસ્થાનો ત્યાગ કરે છે, ત્યારે તે કાં તો સામાયિક સંવતપણાને પ્રાપ્ત કરે છે, અથવા કેપસ્થાપનીય સંયત અવ
શ્રી ભગવતી સૂત્ર : ૧૬