Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 16 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३७८
भगवतीसूत्रे
भवतीति । एवं छेदोवद्वावणिएवि' एवम् सामायिक संयतवदेव छेदोपस्थापनीयसंयतोऽपि कालतः, जघन्येन एकसमयम् उत्कर्षेण देशोने नवभिर्वर्ष रूना पूर्वकोटिरिति । 'परिहारबिसुद्धिए जहन्नेणं एकं समयं परिहारविशुद्धिको जघन्येन एकं समयम् परिहारविशुद्धिकस्य कालतो जघन्येन एकः समयो मरणापेक्षया भवति । 'उक्को सेणं देणएहिं एगूणतीसार वासेहिं ऊणिया पुष्चकोडी' उत्कर्षेण देशोनेरेकोनत्रिंशतावरूना पूर्वकोटिः, अयमाशय:- देशोननववर्षजन्मपर्यायेण केनापि पूर्वको व्यायुष्केण प्रव्रज्या गृहीता तस्य च यदा विंशनिर्वर्षाणि दीक्षापर्यायस्य भवति तदा तस्य विंशतिवर्षपव्रज्यापर्यायस्य दृष्टिवादाध्ययनं कृतं स्यात्, जावेगी तो 'एवं छेदावहाब लिए वि' इसी प्रकार से छेदोपस्थापनीयसंयत के सम्बन्ध में भी काल की अपेक्षा से कथन जानना चाहिये । अर्थात् छेदोपस्थापनीयसंयत भी काल की अपेक्षा से एक समय तक जघन्य से और देशोन नौ वर्ष कम एक पूर्व कोटि तक उत्कृष्ट से छेदोपस्थापनीय संयत रहता है। 'परिहारविसुद्धिए जहन्नेणं एक्कं समयं उक्कोसेणं देणएहिं एगूणतीसाए वासेहिं ऊणिया पुव्यकोडी' परिहारविशुद्धिक संयत जघन्य से एक समय तक और उत्कृष्ट से कुछ कम उन्तीस २९ वर्ष हीन पूर्व कोटि वर्ष तक परिहारविशुद्धिकसंयत रहता है । तात्पर्य इस कथन का ऐसा है कुछ कम नौ वर्ष की जन्म पर्यायवाले किसी पूर्वकोटि की आयु युक्त जीव ने दीक्षा ग्रहण की दीक्षा पर्याय के बीस वर्ष जब उसके हो जाते हैं तब तक वह दृष्टिवाद का अध्ययन कर लेता है इसके बाद वह
तेभनी गथुना श्वामां आवे तो 'एव' छेदोवट्ठावणिए वि' मे प्रभाये छो પસ્થાપનીય સયતના સંબંધમાં પશુ કાળની અપેક્ષાથી કથન સમજવુ જોઈએ. અર્થાત્ છેદેપસ્થ પનીય સયત પણ કાળની અપેક્ષાથી એક સમય સુધી જાન્યથી અને દેશેાન નવ વર્ષ એછા એક પૂર્વકાટિ સુધી ઉત્કૃષ્ટથી છેદેશपस्थापनीययाशुभां रहे छे, 'परिहारविसुद्धिए जहणेणं एक्क समयं उक्कोसेणं देसूण एहि एगूणतीसाए वासेहि ऊणिया पुग्वकोड़ी' परिहारविशुद्धिः संयत જઘન્યથી એક સમય સુધી અને ઉત્કૃષ્ટથી કંઈક ઓછા ૨૯ એગણત્રીસ વહીન પૂર્કાડિટ વષ સુધી પરિહારવિશુદ્ધિક સયતપણામાં રહે છે, આ થનનું તાત્પય એ છે કે-કઈક આછા નવ વર્ષીના જન્મ પર્યાયવાળા કાઈ પૂર્વ કાટિની આયુષ્યવાળા જીવને દીક્ષા ગ્રહણથી દીક્ષા પર્યાયના વીસ વર્ષ જ્યારે તેના પૂરા થઈ જાય ત્યાં સુધીમાં તે દ્રષ્ટિવાદનુ અધ્યયન કરી લે છે,
શ્રી ભગવતી સૂત્ર : ૧૬