Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 16 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०२५ उ.७ सू०६ त्रिंशत्तममन्तरनिरूपणम् ३८९ दुष्षमादिसमात्रये क्रमेण द्वि त्रि चतुः सागरोपमकोटीकोटीप्रमाणे अीते अक्षसर्पिण्याश्च कान्तसुषमादि त्रये क्रमे चतुस्त्रिद्विसागरोपमकोटी कोटीपमाणे अतीत. पाये प्रथमजिनतीर्थे परिहारविशुद्धिकः प्रवर्तते इत्येवं क्रमेण परिहारविशु द्धकस्य यथोक्तमष्टादशसागरोपमकोटी कोटी पर्यन्तं भवतीति । 'मुहुमसंपरायाणं जहा. णियंठाण' सूक्षपसंपरायाणां यथा निर्ग्रन्थानाम् जघन्येन एकसमयस्य व्यवधानं भवति उत्कर्षेण षण्मासस्य व्यवधानं भवतीति । 'अहक्खायाणं जहा सामाइयसंजयाणं' यथाख्यातसंपतानां यथा सामायिकसंयतानाम्, जघन्येन एक समयम् उत्कर्षेण संख्यातवर्षाणामन्तरं भवतीति (३०)। संयम होता है। इसलिये सुषमदुषमादि तीन आरों में क्रम से दो तीन और चार सागरोपम कोटाकोटी प्रमाणकाल व्यतीत हो जाने पर और अवसर्पिणी के सुषमादि तीन कालों के ४-३-२ कोटा कोटी सागरोपम प्रमाण काल व्यतीत प्राय हो जाने पर प्रथम जिनके तीर्थ में परिहारविशुद्धिक चारित्र प्राप्त होता है । इस क्रम से परिहारविशु. द्धिक का अन्तर उत्कृष्ट से १८ कोटा कोटी सागरोपम का आजाता है। 'सुहुमसंपरायाण जहा णियंठाणं' सूक्ष्मसंपरायसंयतों का अन्तर निर्ग्रन्थों के जैसा जघन्य से एक समय का और उत्कृष्ट से ६ माह का होता है। 'अहक्खायाणं जहा सामाघसंजया ण' यथारपात संयतों का अन्तर सामायिकसंयतो के जैसे जघन्य से एक समय का और उत्कृष्ट से संख्यातवर्षों का होता है।
__३० वां अन्तरद्वार का कथन समाप्त
છે, તેથી સુષમદુષમ વિગેરે ત્રણ આરાએમાં ક્રમથી ત્રણ અને ચાર સાગરેપમ કટાકટિ પ્રમાણુ કાળ વીત્યા પછી અને અવસર્પિણીના સુષમ વિગેરે ત્રણ કાળમાં ૪-૩-૨ કેટકેટિસાગરોપમ કાળ વ્યતીતપ્રાય થઈ જાય ત્યારે પહેલા જીનના તીર્થમાં પરિહાર વિશુદ્ધિક ચારિત્ર પ્રાપ્ત થાય છે. આ ક્રમથી પરિહારવિશુદ્ધિકનું અંતર ઉત્કૃષ્ટથી ૧૮ અઢાર કટિકટિ સાગરોપમનું सावी तय छे. 'सुहुमसंपरायाणं जहा णियंठाणं' सूक्ष्म ५२१५ सयतानु अत२ નિગ્રન્થના કથન પ્રમાણે જઘન્યથી એક સમયનું અને ઉત્કૃeટથી ૬ છ માસનું डाय छे. 'अहक्खायाणं जहा सामाइयसंजयाण' यथाज्यातसयतानु तर સામાયિક સંયના અંતર પ્રમાણે જઘન્યથી એક સમયનું અને ઉત્કૃષ્ટથી સંખ્યાત વર્ષોનું હોય છે. એ રીતે આ ત્રીસમા અન્તરદ્વારનું કથન સમાપ્ત.
શ્રી ભગવતી સૂત્ર : ૧૬