Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 16 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
चन्द्रिका टीका ०२५ ७.७ सु०६ सप्तविंशतितमं भवद्वारनिरूपणम् ३६९ छेदोपस्थापनीयपरिहारविशुद्धिकसूक्ष्म संपरायसंयता आहारका एवं भवन्ति न तु अनाहारका भवन्तीति । 'अहक्खायसंजए जहा सिणार' यथाख्यातसंयतोयथा स्नातकः, यथा ख्यातसंयतस्तु आहारको वा भवेत् अनाहारको वा भवेदिति भावः । (२६) । सप्तविंशतितमं भवद्वारमाह - 'सामाइयसंजयस्स णं भंते' सामायिक संयतस्य खल भदन्त ! 'कर भवग्गहणाई होज्जा' कति भवग्रहणानि भवन्ति - हे भदन्त ! सामायिकसंयतस्य कति भयग्रहणानि भवन्ति सामायिकसंयतः कति भवग्रहणानि करोतीति भावः इति प्रश्नः, भगवानाह - गोयमा' इत्यादि, 'गोयमा' हे गौतम! 'जहनेणं एकं' जघन्येन एकं भवग्रहणं भवति एकमेव भवं गृह्णातीति भावः, उत्कर्षेणाष्टौ भवग्रहणानि भवन्तीति उत्कर्षतोऽष्टौ भवान् गृह्णातीति । एवं छेदोवहावणिएवि' एवं छेदोपस्थापनीयोऽपि छेदोका ग्रहण हुआ है। तथा च सामायिक संयत छेदोपस्थानीयसंपत परिहारविशुद्धिक संयत ये आहारक ही होते हैं अनाहारक नहीं होते हैं। 'अहवखाथ संजए जहा सिणाए' यथाख्यातसंयत स्नातक के जैसे आहारक भी होता है और अनाहारक भी होता है ।
॥ २६ व आहारद्वार का कथन समाप्त ॥
भवद्वार का कथन
'सामाइयसंजए णं भंते कइ भवग्गहणाई होज्जा' हे भदन्त ! सामायिक संयत कितने भवों को ग्रहण करता है ? उत्तर में प्रभुश्री कहते हैं- 'गोमा ! जहनेणं एक्कं उक्कोसेणं अट्ठ' हे गौतम! सामाविकसंगत जघन्य से एक भवग्रहण करता है और उत्कृष्ट से आठ भवों को ग्रहण करता है । 'एवं छेदोवद्वावणिए वि' इसी प्रकार से
સયત પરિહાર વિશુદ્ધિક સયત અને સૂક્ષ્મસ'પરાય સયત આ બધા આહા२४ ०४ होय छे. अनाहार होता नथी. 'अहक्वाय संजए जहा सिणाए' यथाખ્યાત સંયંત સ્નાતકના કથન પ્રમાણે આહારક પણ હાય છે અને અનાહારક પશુ હાય છે. એ રીતે આ છવ્વીસમા માહારદ્વારનું કથન સમાપ્ત,
હવે સત્યાવીસમાં ભવદ્વારનું કથન કરવામાં આવે છે.
'खामाइयसंजए णं भंते ! कइ भवग्गहणाई होज्जा' हे भगवन् सामायि સયત કેટલા ભવાને ગ્રહણ કરે છે ? આ પ્રશ્નના ઉત્તરમાં પ્રભુશ્રી ગૌતમ स्वाभीने उहे छे है - 'गोयमा ! जहन्नेणं एकं उक्कोसेणं अट्ठ' हे गौतम! સામાયિક સયત જઘન્યથી એક ભવગ્રહણ કરે છે, અને ઉત્કૃષ્ટથી આઠ ભવાને श्रड १रे छे. 'एवं छेदोवावणिए वि' मे प्रभा छेहोपस्थापनीय संयंत પણ જધન્યથી એક ભવ બ્રહણ કરે છે અને ઉત્કૃષ્ટથી આઠ ભવાને ગ્રહણ કરે છે,
શ્રી ભગવતી સૂત્ર : ૧૬