Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 16 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३४६
मगवतीसूत्रे संक्रायसंयतः श्रेणीमारोहन बर्द्धमानपरिणामो भवेत, श्रेणीतः पतन हीयमानपरिणामो भवेत् परन्तु अवस्थितपरिणामवान् न भवेत्, गुणस्थानकस्य तथा स्वाभाज्यादिति भावः 'अहक्खाए जहा णियंठे' यथारख्यात संयतो यथा निर्ग्रन्थः, यपाख्यातसंयतः निग्रन्धवदेव बर्द्धमानपरिणामो वा भवेत् नो हीयमानपरिणामो भवेत् मास्थितपरिणामो वा भवेदिति भावः ।
अथैनां परिणामस्य स्थितिमाह-'सामाइयसंजएणं' इत्यादि, 'सामाइयसंजए णे मंते ! फेवइयं कालं बड्माणपरिणामे होज्जा' सामायिकसंयतः खलु भदन्त ! कियकालपर्यन्तं बर्द्धमानपरिणमो भवेदिति पश्ना, भगवानाह-'गोयमा' होज्जा, णो अवष्टिगपरिणामे होज्जा' हे गौतम ! सूक्ष्मसंपरायसंयत बर्द्धमान परिणाम वाला भी होता है और हीयमोन परिणाम वाला भी होता है, पर यह स्थिर परिणामवाला नहीं होता है। सूक्ष्मसंपरायसंयत श्रेणी पर आरोहण करते समय बर्द्धमान परिणाम वाला होता है और जब वह श्रेणी से पतित होता है तो वह हीयमान परिणाम वाला होता है क्यों कि इस गुणस्थान का ऐसा ही स्वभाव होता है। इसलिये वह अवस्थित परिणाम वाला नहीं होता है। 'अहक्खाए जहा णियंठे' यथाख्यातमयत निर्ग्रन्थ के जैसे वर्द्धमान परिणामवाला भी होता है और अवस्थित परिणाम वाला भी होता है। किन्तु वह हीयमान परिणामवाला नहीं होता है।
अब परिणामों की स्थिति कहते है। ___'सामाइयसंजए गं भंते ! केवइयं कालं वडमाणपरिणामे होज्जा' हे भदन्त ! सामायिक संमत कितने काल तक वर्द्धमान परिणामों પરિણામવાળા પણ હોય છે, હીયમાન પરિણામવાળા પણ હોય છે, પરંતુ તે અવસ્થિત (સ્થિર) પરિણામવાળા દેતા નથી. સૂમસં૫રાય સંયત શ્રેણી પર આરોહણ કરતી વખતે વર્ધમાન પરિણામવાળા હોય છે, અને જ્યારે તે શ્રેણીથી પતિત થાય છે, તો તે હીયમાન પરિણામવાળા હોય છે. કેમકે આ ગુણસ્થાનનો સ્વસાવ જ એ હોય છે. તેથી તે અવસ્થિત પરિણામવાળા जाता था. 'अहक्खाए जहा णियंठे' यथा यात सयत निन्थन। ४थन प्रमाणे વર્ધમાન પરિણામવાળા પણ હોય છે, અવસ્થિત પરિણામવાળા પણ હોય છે, પરંતુ તે હીયમાન પરિણામવાળા દેતા નથી.
વીસમાં પરિહાર દ્વારનું કથન સમાપ્ત હવે એકવીસમા પરિણામ-રિથતિદ્વારનું કથન કરવામાં આવે છે, 'सामाइयसंजए णं भंते ! केवइय काल वड्ढमाणपरिणामे होज्जा' ले सन्
શ્રી ભગવતી સૂત્ર : ૧૬