Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 16 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३५४
भगवतीस्त्रे
स्थायां मोहवर्जितानां कर्मप्रकृतीनां वेदको भवति मोहनीयकर्मण उपशान्तत्वात् क्षीणत्वादेति । 'चत्तारि वेरमाणे वैयणिज्जाउय-नाम- गोयाओ चनारि कम्मपगडीओ वेदेह' चतस्रः कर्मप्रकृती वेदयन् वेदनीयायुष्क नाम - गोत्र रूखाश्रतः कर्मप्रकृती वेदयति याथाख्यात्संयतो हि स्नातकावस्थायां चतसृणाक्षेत्र वेदनीयायुकनाममोत्ररूपाणामधानिकर्म कृतीनां वेदको भवति पातिकर्मप्रकृतीनां ज्ञानावरणीयादीनां चतुर्णां मूलतः क्षीणत्वादिति वेदनद्वारम् (२२)
अथ त्रयोविंशतितममुदीरणाद्वारमाह- 'सामाइयसंजए णं' इत्यादि, 'सामा इयसंजए णं भंते' सामायिकसंयतः खलु भदन्त ! 'कइकम्मपगडीओ उदीरे ' कति कर्मप्रकृती रुदीरयति-कतिकर्मप्रकृतीनामुदीरणां करोतीति प्रश्नः,
मोह के उपशान्त हो जाने से अथवा क्षीण हो जाने से मोहनीयवर्जित सात कर्म प्रकृतियों का वेदक होता है। 'चत्तारि वेएमाणे बेयणिज्जाउपनाम गोघाओ चत्तारि कम्मपगडीओ वेदेइ' और जब यह यथाख्यातसंयत चार कर्म प्रकृतियों का वेदन करता है तब उस समय वेदनीय, आयुष्क, नाम और गोत्र रूप चार अघातिया रूप कर्मप्रकृ तियों का वेदन करता है । क्यों कि उसके इस अवस्था में ज्ञानावरण, दर्शनावरण, मोहनीय और अन्तराय ये चार घातियाकर्म प्रकृतियां मूलतः क्षीण हो जाती है । यह बाईस वां वेदन द्वार समाप्त । २३ उदीरणा द्वार का कथन
'सामाइयसंजए णं भंते ! कह कम्मपगडीओ उदीरेइ' हे भदन्त ! सामायिक संघ कितनी कर्म प्रकृतियों की उदीरणा करता है ? उत्तर પ્રકૃતિયાનું વૈદન કરે છે. કારણ કે યથાખ્યાતસંયત નિગ્રન્થ અવસ્થામાં મેહના ઉપશાંત થઈ જવાથી અથવા ક્ષીણ થઈ જવાથી મેહનીય ક્રમ પ્રકૃતિયાને छोडीने सात अर्भ अमृतियो बेहन पुरनारा होय छे. 'चत्तारि वेएमाणे वेयणिज्जारयनामगोयाओ चत्तारि कम्मपगडीओ वेएइ' भने क्यारे ते यथाખ્યાત સંયંત ચાર કમ* પ્રકૃતિયેતુ વેદન કરે છે, ત્યારે તે સમયે તે વેદનીય આયુષ્ય, નામ, અને ગેાત્ર રૂપ ચાર અઘાતિય રૂપ કમ પ્રકૃતિયાનું વેદન १रे छे. कुम-ते व्यावस्थाभां ज्ञानावरण, दर्शनावरण, भोहनीय, भने अंत, રાય આ ચાર ઘાતિયા કમ પ્રકૃતિયે મૂળથી ક્ષીણ થઈ જાય છે.
મધદ્વાર સમાપ્ત
હવે ઉદીરણાદ્વારનું કથન કરવામાં આવે છે
'सामाइयसंजए णं भंते । कइ कम्मपगडीओ उदीरेह' डे लगवन् सामायिष्ठ સયત કેટલી ક્રમ પ્રકૃતિચેની ઉદ્ભીષણા કરે છે? આ પ્રશ્નના ઉત્તરમાં પ્રભુશ્રી
શ્રી ભગવતી સૂત્ર : ૧૬