Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 16 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०२५ उ.७ सू०४ षोडषसप्तदशद्वारयोनिरूपणम् ३३३ छेदोपस्थापनीयसयतादारभ्य सूक्ष्मसंपरायसंयतान्त सर्वोऽपि योगवान् भवति न तु अयोगी भवति तत्रापि त्रिमकारक योगवानेवेति भावः । 'अहवाए जहा. सिणाए' यथाख्यातो यथा स्नातकः, हे भदन्त ! यथाख्यातसंयतः किं सयोगी भवेदयोगी वा भवेत् ? गौतम! सयोगी वा भवेत् अयोगी वा भवेत् यदि सयोगी भवेत्तदा किं मनो योगवान श वचोयोगवान् वा काययोगवान् वा भवेत् गौतम ! मनोयोगवानपि यचोयोगवानपि काययोगवानपि भवेदिति भावः (१६)। सप्तदशं साकारानाकारद्वारमाह-'सामाइयसं नए णं भंते ! कि सागारोवउत्ते होज्जा अगामारोवउत्ते होज्जा' सामायिकसंयतः खलु भदन्त ! किं साकारोपयोगयुक्तो भवेत् अनाकारोपयोगयुक्तो भवेदिति प्रश्नः, भगवानाह-गोयमा' हे गौतम ! 'सगारोवउते जड़ा पुलाए' साकारोपयोगयुक्तो तीनों प्रकार के योगवाले होते हैं। 'अहक्खाए जहा सिणाए' यथाख्यातसंयत स्नातक के जैसे सयोगी भी होता है और अयोगी भी होता है । हे भदन्त ! यदि वह सयोगी होता है तो क्या वह मनोयोग वाला होता है ? अथवा वचन योग वाला होता है ? अथवा काययोग वाला होता है ? हे गौतम ! वह मनोयोग वाला भी होता है वचनयोगवाला भी होता है और काययोग वाला भी होता है।
॥सोलहवां द्वार का कथन समाप्त ।
१७ वां साकार अनाकार द्वार का कपन 'सामाइय संजएणं भंते ! कि सामारोव उत्ते होजना अगागारोय. उत्ते होज्जा' हे भदन्त ! सामाधिक संयत च्या साकारोपयोगवाला होता है अथवा अमाकारोपयोगशाला होता है ? उत्तर में प्रभुश्री कहते अणे योगवाणा डाय छे. 'अहक बार जहा सिणाए' यथाज्यात सयत स्नातना કથન પ્રમાણે સગી પણ હોય છે, અને તેમની પણ હોય છે, હે ભગવન જે તે સગી હોય છે, તે શું તે માગવાળા પણ હોય છે? અથવા વચન.
ગવાળા હોય છે? કે કાગવાળા હોય છે? હે ગૌતમ! તે મનોગવાળા પણ હોય છે. વચનગવાળા પણ હોય છે, અને કાયયોગવાળા પણ હોય છે. આ રીતે આ સેળમા દ્વારનું કથન છે. સોળમું દ્વાર સમાસ ૧૬
હવે સત્તરમા સાકાર અનાહાર દ્વારનું કથન કરવામાં આવે છે.
'सामाइयसंजमेणं भंते ! किं सागारोवउत्ते होज्जा अणागारोंवउत्ते होजा' હે ભગવન સામાયિક સંયત સાકારો પગવાળા હોય છે? કે અનાકારો પગ पाणा डाय छे १ । प्रश्नन। उत्तरमा प्रभुश्री ४३ छ -'गोयमा ! सागा
શ્રી ભગવતી સૂત્ર : ૧૬