Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 16 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Ram
ममेयचन्द्रिका टीका श०२५ उ.७ सू०२ सप्तम शानद्वारनिरूपणम् २८७ त्रीणिवा ज्ञानानि चत्वारि वा ज्ञानानि इत्येवं रूपा । 'सामाइयसंजयए णं भंते ! केवइयं मुयं अहिज्जेम्जा' सामायिकसंयतः खलु भदन्त ! कियत्संख्यकं श्रुतं, शासमधीत-कियतां शास्त्राणामध्ययनं करोति सामायिकसंयतः ? इति प्रश्नः, भगवानाह-गोयमा' इत्यादि, 'गीयमा' हे गौतम ! जहन्नेणं अद्वैपायणमायायो' जघन्येन अष्टमवचनमातृः अधीयीत सामायिकसंयतः 'जहा कसायकुसोले' यश कषायकुशीला उत्कर्षेण चतुर्दशपूर्वाणि अधीयी तेति भावः, 'एवं छेदोवढावनि. पवि' एवम्-सामायिक संयतवदेव छेदोपस्थापनीयसंयतोऽपि जघन्यत अष्टप्रय चनमात्पर्यन्तश्रुतस्याध्यायनं करोतीत्यर्थः । उत्कर्षेण चतुर्दशपूर्वाणि अधीयीत लवस्थवीतराग यथाख्यात संयत है उनके भजना से दो ज्ञान भी हो सकते हैं, तीन ज्ञान भी हो सकते हैं और चार ज्ञान भी हो सकते हैं।
'सामाइय संजए णं भंते ! केवइयं सुयं अहिज्जेज्जा' हे भदन्त ! सामायिकसंयत के कितनेश्रुतका अध्ययन होता है ? अर्थात् सामायिक संयत कितने शास्त्रों का अध्ययन करता है? उत्तर में प्रमुश्री कहते हैं'गोयमा ! जहन्नेणं अट्ठ पवयणमायाभो' हे गौतम ! सामायिकसंयत जघन्य से तो आठ प्रवचन मातक रूप शोख का अध्ययन करता है और उस्कृष्ट से चौदह पूर्वरूप शास्त्र का अध्ययन करता है यही बात यहाँ 'जहा कसायकुसीले इस दृष्टान्त से प्रकट की गई है। ‘एवं छेदोवट्ठावणिए वि' इसी प्रकार से छेदोपस्थापनीय संयत भी जघन्य से आठ प्रवचनमातृका रूप शास्त्र का अध्ययन करता है। और उत्कृष्ट से चौदह पूर्व का अध्ययन करता है। 'परिहारविसुद्धियसंजए पुच्छा' हे भदन्त ! परिहारविशु.
ખ્યાત સંયત હોય છે, તેઓને ભજનાથી બે જ્ઞાન પણ હોઈ શકે છે, ત્રણ જ્ઞાન પણ હોઈ શકે છે, અને ચાર જ્ઞાન પણ હોઈ શકે છે.
'सामाइय संजमेणं भंते ! केवइय सुर्य अहिज्जेज्जा' लगवन् सामाયિક સંયતને કેટલા શ્રતનું અધ્યયન હોય છે ? અર્થાત સામાયિક સંયત કેટલા શાસ્ત્રોનું અધ્યયન કરે છે? આ પ્રશ્નના ઉત્તરમાં પ્રભુશ્રી गौतमस्वामीन ४ छे -'गोयमा! जहन्नेणं अट्ठ पवयणमायाओ' 3 गीतम! સામાયિક સંયત જઘન્યથી તે આઠ પ્રવચન માતૃકા રૂપ શાસ્ત્રોનું અધ્યયન કરે છે. અને ઉત્કૃષ્ટથી ચૌદ પૂર્વરૂપ શાસ્ત્રનું અધ્યયન કરે છે. એજ વાત भडियो 'जहा कसायकुसीले' । सूत्र५४थी प्रगट ४२ छ. 'एवं छेदोवडा. वजिए वि' से प्रभारी छेहोपातीय सयत ५ ४५न्यथी मा प्रपयन માતૃકારૂપ શાસ્ત્રનું અધ્યયન કરે છે. અને ઉત્કૃષ્ટથી ચૌદ પૂર્વનું અધ્યયન
શ્રી ભગવતી સૂત્ર : ૧