Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 16 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०२५ उ.७५०३ त्रयोदश गतिद्वारनिरूपणम् ३११ भगवानाह-'गोयमा' इत्यादि । 'गोयमा' हे गौतम ! 'एवं अहक्खायसंजए पि जाव अजहन्नमणुकोसेणं अणुत्तरविमाणेसु उववज्जेना' एवं निर्ग्रन्थवदेव यथाख्यातसंयतोऽपि यावत् अजघन्यानुस्कर्षेण अजघन्यानुत्कर्षस्थित्या अनुत्तरविमाने पूत्पद्यते 'अत्यंगइए सिम्झइ जाव अन्तं करेई' अस्त्येककः तत्रगतानामपि मध्ये कश्चिदेकः सिद्धयति यावत्सर्वदुःखानामन्तं करोति ये यथाख्यातसंयतजीवाः अनुः तरविमानेषु समुत्पद्यन्ते, तेषु एकः कश्चित् संसारगति परित्यज्य सिध्यति बुद्धयते मुच्यते परिनिर्वाति सर्वदुःखानामन्तं करोतीति भावः। 'सामाइयसंजए णं भंते !' सामायिकसंयतः खलु भदन्त ! 'देवळोगेसु उववज्जमाणे किं इंदत्ताए उववज्जइपुच्छा' देवलोकेषूत्पद्यमानः किमिन्द्रतया उत्पद्यते त्रायस्त्रिंशतया वा उत्पचते लोकपालतया वोत्पद्यते अहमिन्द्रतथा वा समुत्पद्यते इति पृच्छा प्रश्ना, भगवानाह 'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'अविराहणं पडुच्च' अविराधनं प्रतीत्य, कहते हैं-हे गौतम ! वह मरण करके अजघन्य अनुस्कृष्ट स्थिति से अनुत्तर विमानों में उत्पन्न होता है। 'अस्थेगइए सिज्मइ जाव अंतं करेइ' इनमें कोई एक जीव संसारगति को छेडकर सिद्ध हो जाता है, बुद्ध बन जाता है, समस्त कर्मों से मुक्त हो जाता है, परि. निर्वात हो जाता हैं समस्त दुःखों का अन्त कर देता है। __'सामाझ्यसंजए णं भंते ! देवलोगेसु उववज्जमाणे किं इंदत्ताए उवक्षज्जइ पुच्छा' हे भदन्त ! सामायिकसंयत देवलोकों में उत्पन्न होता हुभा इन्द्र की पर्याय से उत्पन्न होता है ? अथवा सामानिक देव की पर्याय से उत्पन्न होता है ? अथवा त्रायस्त्रिंशत् देव की पर्याय से उत्पन्न होता है ? अथवा लोकपाल की पर्याय से उत्पन्न होता है ? अथया अहमिन्द्र की पर्याय से उत्पन्न होता है ? इसके उत्तर में प्रभुश्री કાળ કરીને અજઘન્ય અનુત્કૃષ્ટ સ્થિતિથી અનુત્તર વિમાનમાં જ ઉત્પન્ન थाय छे. अत्थेगइए सिज्झइ जाव आं करेइ' Aiमा छ। सार ગતિને છોડીને સિદ્ધ થઈ જાય છે. બુદ્ધ થઈ જાય છે. સમસ્ત કર્મોથી રહિત થઈ જાય છે, પરિનિવૃત થઈ જાય છે. અને સમસ્ત દુઃખાને અન્ત કરે છે.
'सामाइयसंजए णं भंते ! देवलोगेसु उववज्जमाणे किं इंदत्ताए उत्रवज्जेज्जा gછા' હે ભગવન સામાયિક સંયત દેવલેકમાં ઉત્પન્ન થતા થકા શું ઈન્દ્રની પર્યાયથી ઉત્પન્ન થાય છે? અથવા સામાનિક દેવની પર્યાયથી ઉત્પન્ન થાય છે? અથવા ત્રાયશ્વિશત દેવેની પર્યાયથી ઉત્પન્ન થાય છે? અથવા લેકપાલની પર્યાયથી ઉત્પન્ન થાય છે? અથવા અહમિન્દ્રની પર્યાયથી ઉત્પન્ન થાય છે?
શ્રી ભગવતી સૂત્ર: ૧૬