Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 16 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीस्त्रे
भवति तदा अनन्त भागाभ्यधिकः, असंख्यातमागाभ्यधिकः, संख्यातमागाभ्यधिको वा भवति, तथा संख्यातगुणाभ्यधिकः असंख्यातगुणाभ्यधिकः अनन्तगुणाधिक: 'सामाइसंबएणं भंते' सामायिकसंयतः खलु भदन्त ! 'छेदोवट्ठा. वणीयस्स परट्ठाणसंनिगासेणं चरित्तपनवेहिं पुच्छा' छेदोपस्थापनीयसंयतस्य परस्थानसन्निकर्षेण चारित्रपर्यवेः किं होनो भवति तुल्यो वा भवति अभ्यधिको वा भवतीति पच्छा-प्रश्ना, भगानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'सिय हीणे छहाणवडिए' स्यात् हीनः षट्स्थानपतितः सामायिकसंयतः छेदोपस्थापनीयसंयतस्य परस्थानसनिकग चारित्र पर्यवैः विजातीयचारित्रापेक्षया कदाचित् हीनः कदाचितुल्यः कदाचिद् अभ्यधिकः षट्स्थानपतितो भवति ।
‘एवं परिहारविसुद्धियस्स वि' एवम्-अनेन प्रकारेण-'स्यात् हीनः षट्स्थान. पतितः' इत्येवं प्रकारेण परिहारविशुद्धिकस्यापि परिहारविशुद्धिकसंयतस्य विषये. होता है, असंख्यातवें भाग अधिक होता है, संख्यातवें भाग अधिक होता है। संख्यातगुण अधिक होता है, और अनंतगुण अधिक होता है। इस प्रकार से एक सामायिक संयतदूसरे समायिक संयत की सजातीय चारित्र पर्यायों से षट्स्थान पतित होता है 'सामाइयसंजए णं भंते ! छेदोवढावणीयस्त परट्ठाणसंनिगासेणं चरित्तपज्जवेहिं पुच्छा' हे भदन्त ! सामायिकसंयत छेदोपस्थापनीयसंयत. की विजातीय चारित्र पर्याष की अपेक्षा से क्या हीन होता है ? अथवा तुल्य होता है ? अथवा अधिक होता है ! इसके उत्तर में प्रभुश्री कहते हैं-गोयमा' हे गौतम! 'सिय हीणे छट्ठाणवडिए' कदाचित् हीन षट् हो तो षट् स्थानपतित होता है। 'एवं परिहारविसुद्धियस्स वि' इसी प्रकार परिहारविशुद्धिक का भी कथन जान लेना चाहिये 'एवं सामाइय. હોય છે, અને અનંતગુણ અધિક હોય છે. આ રીતે એક સામાયિક સંયતા બીજા સામાયિક સંયતના સજાતીય ચારિત્રપર્યાથી શત્રુણ હીન અને અધિક હોય છે. __ 'सामाइयसंजएणं भंते ! छेदोंवद्वावणियस्स परट्ठाणसंनिगासेणं चारित्तपज्जवेहि
' હે ભગવન સામાયિક સંયત છે પસ્થાપનીય સંયતની વિજાતીય ચારિત્રપર્યાયની અપેક્ષાથી શું હીન હોય છે ? અથવા તુલ્ય હેય છે? અથવા शघि डाय छ १ ॥ प्रश्न उत्तरमा प्रभुश्री ४ छ ?-गोयमा ! 3 गौतम! 'सिय होणे छट्ठाणवड़िए' ४४ायितु डीन डाय छ, ताते ७ स्थान पतित डाय छ. 'एवं परिहारविसुद्धियस्स वि' मे प्रभारी परिवार विशुद्धिनु यन पर
શ્રી ભગવતી સૂત્ર : ૧૬