Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 16 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३००
भगवतीसूत्रे
अवसर्पिणी नो उत्सर्पिणीकाले वा भवेत् । हे भदन्त ! सामायिकसंयतोऽवसर्पिण्याद्यन्यतमस्मिन् कस्मिन् काले भवति इति प्रश्नः, भगवानाह - 'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'ओसप्पिणीकाले जहा बउसो' अवर्पिणीकाले यथा कुशः, अवसर्पिणीकालेऽपि भवेत् सामायिकसंयतः, उत्सर्पिणीकाले वा भवेत् नो अवसर्पिणी नो उत्सर्पिणीकाले वा भवेत् सर्वस्मिन्नेव काले भवेदि - त्यर्थः । यदि अवसर्पिणीकाले भवेत् सामायिमसंयतस्तदा किं सुषमसुषमाकाले भवेत् सुषमाकाले वा भवेत् - सुषमदुष्षमकाले भवेत् दुःषमसुषमाकाले वा भवेत् दुःषमाकाले वा भवेत् दुष्षमदुष्षमाकाले वा भवेदिति प्रश्नः, हे गौतम ! जन्म
'सामाइयसंजए णं भंते । किं ओसप्पिणीकाले' इत्यादि ।
टीकार्थ- 'सामाइय संजए णं भंते ' हे भदन्त ! सामायिकसंयत 'किं ओसपिणीकाले होज्जा, उस्सप्पिणीकाले होज्जा' क्या अवसर्पिणीकाल में होता है अथवा उत्सर्पिणीकाल में होता है ? अथवा 'नो ओसपिणी नो उस्सप्पिणीकाले होज्जा' नो अवसर्पिणी नो उत्सर्पिणीकाल में होता है ? 'उत्तर में प्रभुश्री कहते हैं-गोयमा ! ओसप्पिणीकाले जहा उसो' हे गौतम! सामायिकसंघत बकुश के जैसे अवसर्पिणीकाल में भी होता है उत्सर्पिणीकाल में भी होता है और नो अवसर्पिणी नो उत्सर्पिणीकाल में भी होता है अर्थात् सामायिक संयत समस्त कालो में होता है । हे भदन्त यदि सामायिक संयत अवसर्पिणीकाल में होता है तो क्या वह सुषमसुषमाकाल में होता है ? अथवा सुषमाकाल में होता है ? अथवा सुषमदुष्षमाकाल में होता है ? अथवा दुःषमसुषमा
'सामाइय संजय णं भंते ! किं ओखपिणी काले' इत्याहि
टीडार्थ' - 'सामाइयसंजय णं भंते!' सामायिक संयंत 'कि' ओखप्पिणी काले होज्जा, उत्सपिणी काले होज्जा' शु अवसर्पिणी अजमां होय छे है ઉત્સર્પિણી કાળમાં હાય છે ? આ પ્રશ્નના ઉત્તરમાં પ્રભુશ્રી કહે છે કે'गोंयमा ! ओखप्पिणीकाले जहा बउम्रों' डे गौतम ! सामायिक संयंत अङ्कुशना કથન પ્રમાણે અવસર્પિણી કાળમાં પણ હોય છે, ઉત્સર્પિણી કાળમાં પણુ હાય છે. અને ના અવસર્પગ્રી ના પિણી કાળમાં પણ હોય છે, અર્થાત્ સામાયિક સયત સઘળા કાળમાં હોય છે. હે ભગવન્ ને સામાયિક સયત અવસર્પિણી કાળમાં હાય છે, તે શું તે સુષમસુષમા કાળમાં હાય છે ? અથવા સુષમા કાળમાં હાય છે ? અથવા સુષમ દુખમા કાળમાં હાય છે ? અથવા દુઃષમ સુષમા કાળમાં હોય છે ? અથવા ૬:૪મા કાળમાં હોય છે?
શ્રી ભગવતી સૂત્ર : ૧૬