Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 16 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०२५ उ.७ सू०२ सप्तम ज्ञानद्वारनिरूपणम् २८५
अथ सप्तमं ज्ञानद्वारमाह-'सामाइयसंजए णं भंते ! कइसु नाणेसु होज्जा' सामायिकसंयतः खलु भदन्त ! कतिषु ज्ञानेषु भवेत् कतिपकारकज्ञानवान् भवतीति प्रश्ना, भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! दोसु वा-तिसु वा-चउसु वा नाणेसु होज्जा' द्वयोर्वा त्रिषु वा-चतुएं वा ज्ञानेषु भवेत् द्वित्रिचतुःप्रकारकज्ञानवान् वा भवति सामायिकसंयत इति । एवं जहा कसायकुसीलस्स तहेव चत्तारि नाणाई भयणाए' एवं यथा कषायकुशीलस्य तथैव चत्वारि ज्ञानानि भजनया द्वयोनियोभवन् सामायिकसंयतः, आभिनियोधिकज्ञाने श्रुतज्ञाने च भवेत् त्रिषु ज्ञानेच भवेत् आमिनिबोधिकहानश्रुतज्ञानावधिज्ञानेषु भवेत् अथवा मति, श्रुतमनः पर्यवज्ञानेषु भवेदिति चतुएं भवन् आभिनिबोधिकज्ञानश्रुतज्ञानावधिज्ञान मनःपर्यवज्ञानेषु भवेदिति । 'एवं जाव
सातवां ज्ञानद्वार का कथन 'सामाइयसंजए णं भंते ! कासु नाणेप्नु होज्जा' हे भदन्त ! सामायिकसंयत कितने ज्ञानों में होता है ? अर्थात् सामायिकसंयत के कितने ज्ञान होते हैं ? उत्तर में प्रभुश्री कहते हैं-'दोसु वा तिसु वा चउसु वा नाणेसु होज्जा' हे गौतम ! सामायिकसंयत के दो तीन अथवा चार ज्ञान होते हैं । 'एवं जहा कसायकुसीलस्स तहेव चत्तारि नाणाई भयणाए' इस प्रकार कषायकुशील के जैसे चारज्ञान भजना से -विकल्प से होते हैं । सामायिकसंयत यदि दो ज्ञानों वाला होगा तो मतिज्ञान श्रुतज्ञान इन दो ज्ञानोंवाला होगा, तीन ज्ञानों वाला होगा तो मतिज्ञान श्रुतज्ञान और अवधिज्ञान इन तीन ज्ञान वाला होगा अथवा मतिश्रुत और मनःपर्यव इन तीन ज्ञानोंवाला होगा। चार ज्ञानों वाला होगा तो मतिज्ञान श्रुतज्ञान, अवधिज्ञान और मनः पर्यवज्ञान
હવે સાતમા જ્ઞાનદ્વારનું કથન કરવામાં આવે છે.
'सामाइयसंजमे थे भंते ! कइसु नाणेसु होज्जा' मापन सामाबित સંયત કેટલા જ્ઞાનમાં હોય છે? અર્થાત્ સામાયિક સંયતને કેટલા જ્ઞાન डाय छ १ मा प्रश्न उत्तरमा प्रभुश्री ४ छे -'दोसु वा तिसु वा चउसु वा नाणेसु होज्जा' है गौतम ! सामायि संयतने मेत्र यार ज्ञान डाय छे. 'एवं जहा कसायकुसीलस्स तहेव चत्तारि नाणाई भयणाए' माशत કષાય કુશીલના કથન પ્રમાણે ચાર જ્ઞાન ભજનાથી એટલે કે-વિકલપથી ચાર જ્ઞાન હોય છે. સામાયિક સંયત જે બે જ્ઞાનવાળા હોય છે, તે મતિજ્ઞાન અને શ્રુતજ્ઞાન એ બે જ્ઞાનવાળા હોય છે. અને જે ત્રણ જ્ઞાનવાળા હોય તે મતિજ્ઞાન, શ્રુતજ્ઞાન અને અવધિજ્ઞાન આ ત્રણ જ્ઞાનેવાળા હોય છે. તથા જે ચાર જ્ઞાનેવાળા હોય તે મતિજ્ઞાન, શ્રતજ્ઞાન, અવધિજ્ઞાન અને મન:પર્ય
શ્રી ભગવતી સૂત્ર : ૧૬