Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 16 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
૨૮૪
भगवतीसूत्रे संजए पुच्छ।' परिहारविशुद्धिकसंयतः खलु भदन्त ! कि प्रतिसेवको भवेत् विराधको भवेत् चारित्रस्याप्रतिसेवकोऽविराधको वा भवेत् चारित्रस्येति पृच्छाप्रश्न: भगवानाह-'गोयमा' इत्यादि 'गोयमा' हे गौतम ! 'नो पडिसेवए होज्जा अपडिसेवए होज्जा' परिहारविशुद्धिकसंयतो नो प्रतिसेवको भवेत् न भवेत् चारि. अस्य विराधकः किन्तु चारित्रस्यापतिसेवकोऽविराधको भवेदिति । एवं जाव अहक्खायसंजए' एवं यावद् यथाख्यातसंयतः, एवम्-परिहारविशुद्धिकसंयतवदेव यावत् यथाख्यातसंयतश्चारित्रस्य प्रतिसेवको न भवेत् किन्तु अप्रतिसेवकोऽविराधक एव भवेत् आराधक इत्यर्थः, अत्र यावत्पदेन सूक्ष्मसंपरायसंयतस्य ग्रहणं भवति सूक्ष्मसंपरासंयतोऽपि नो प्रतिसेवको भवेदपितु चारित्रस्य अपतिसेवक एव भवे. दिति भावः । इति प्रतिसेवनाद्वारम् ६ । है। 'परिहारविसुद्धिसंजए पुच्छा' हे भदन्त ? परिहारविशुद्धिकसंयत क्या चारित्र का विरोधक होता है ? अथवा अविराधक-आराधक होता है ? इसके उत्तर में प्रभुश्री कहते हैं-'गोयमा ! नो पडिसेवए होज्जा, अपडिसेवए होज्जा हे गौतम ! परिहारविशुद्धिकसंयत चारित्र का विराधक नहीं होता है किन्तु वह अविराधक-चारित्र का आराधक होता है । 'एवं जाच अहक्खायसंजए' इसी प्रकार से यथाख्यातसंयत भी चारित्र का विराधक नहीं होता है किन्तु अविराधक होता है। यहां यावत्पद से सूक्ष्मसंपरायसंयत का ग्रहण हुआ है। क्योंकि सूक्ष्मसंपरायसंयत भी अपने चारित्र का विराधक नहीं होता है किन्तु अविरा. धक-आराधक ही होता है। प्रतिसेवनाद्वार समाप्त ६। से प्रत्याभ्यानना विराध हाय छे. 'परिहारविसुद्धिसंजए पुच्छा' है ભગવન પરિહાર વિશુદ્ધિક સંયત શું ચારિત્રના વિરાધક હોય છે અથવા અવિરાધક-આરાધક હોય છે ? આ પ્રશ્નના ઉત્તરમાં પ્રભુત્રી કહે છે કે'गोयमा! नों पडिसेवए होज्जा, अपडिसेवए होज्जा' है गौतम! परिवार વિશુદ્ધિક સંયત ચારિત્રના વિરાધક હોતા નથી. પરંતુ તે અવિરાધક અર્થાત ચારિત્રના આરાધક હોય છે.
_ 'एव जाव अहक्खायसंजए' मे प्रमाणे यथाण्यात संयत ५ ચારિત્રના વિરાધક હોતા નથી. પરંતુ અવિરાધક હોય છે. અહિયાં યાવત્પદથી સૂમિ સંપરય સંયત ગ્રહણ થયેલ છે. કેમકે સૂમ સં૫રાય સંયત પણ પિતાના ચારિત્રને વિરાધક હતા નથી, પરંતુ અવિરાધક-આરાધક જ હોય છે. એ રીતે આ પ્રતિસેવના દ્વાર કહ્યું છે. પ્રતિસેવનાદ્વાર સમાપ્ત,
શ્રી ભગવતી સૂત્ર : ૧૬