Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 16 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०२५ ३.६ २०१३-३५ परिमाणद्वारनिरूपणम् २५५ मानकान् स्नातकान् पतीत्य-अपेक्ष्य स्याव-कदाचित् अस्ति भवति स्यात्-कदा. चित् नास्ति न भवति 'जह अस्थि' यदि अस्ति-भवति तदा-'जहन्नेणं एको वा दो वा तिन्नि वा' जघन्येन एको वा द्वौ वा त्रयो वा एकसमये जायन्ते स्नातकाः, 'उक्कोसेणं अट्ठसयं उत्कर्षे णाष्टशतम्-अष्टोत्तरशतप्रमाणकमुस्कर्षतो भवतीति । 'पुत्रपडिवन्नए पडुच्च जहन्नेणं कोडिपुहुत्त' पूर्वप्रतिपन्नकान् स्नात. कान् प्रतीत्य अपेक्ष्य जघन्येन कोटिपृथक्त्वम् द्विकोटित आरभ्य नव कोटिपर्यन्तम्-'उक्कोसेण वि कोडिपुहुत्तं' उत्कर्षेणापि कोटिपृथक्त्वमेवेति ३५ । सिय अस्थि सिय नस्थि' हे गौतम ! प्रतिपद्यमान स्नातकों की अपेक्षा से एक समय में स्नातक कदाचित् होते भी हैं और कदाचित् नहीं भी होते हैं। 'जइ अस्थि' यदि वे होते हैं तो 'जहन्ने णं एको वा दो वा तिनि वा कम से कम एक साथ एक अथवा दो अथवा तीन होते हैं।
और 'उक्कोसेणं असंयं' उत्कृष्ट से १०८ तक एक साथ होते हैं । तथा -'पुज्वपडियन्नए पडुच्च' पूर्वप्रतिपन्न स्नातकों की अपेक्षा लेकर स्नातक एक समय में 'जहन्नेणं कोडिपुत्तं उक्कोसेण वि कोडिपुहुत्त' कम से कम निकोटि से लेकर ९ कोटि तक एक साथ होते हैं और उत्कृष्ट से भी इतने ही एक साथ एक समय में होते हैं।
॥३५ परिमाण द्वार कथन समाप्त ।।
अल्पबहुत्व द्वार कथन 'एएसि णं भंते ? पुलागवउसपडिसेवणाकुसील-कसाय. कुसीलनियंठसिणायाणं कयरे कयरे जाव विसेसाहिया वा' सिय अस्थि सिय नस्थि' हे गौतम ! प्रतिपयमान स्नातनी अपेक्षाथी ४ સમયમાં સ્નાતકે કોઈવાર હોય પણ છે, અને કોઈવાર નથી પણ હતા 'जइ अत्थि' ने तेथे डाय छ, 'जहणेणं एक्को वा दो वा तिन्नि वा समां
छ। साथे से अथवा ये अथवा डाय छे. 'उकोसेणं अदृसय उत्था १०८ सेमाठ सुधी ही साथ होय छे. तथा 'पुव्वपडिवन्नए पडुच्च' ५१ प्रतिपन्न स्नातनी अपेक्षाथी स्नात सुधी से समयमा 'जहन्नेणं कोडिपुहुत्त उक्कोसेण वि कोडिपुत्त' माछामा सोछ। ये ४२७थी सन નવ કરોડ સુધી એકી સાથે હોય છે. અને ઉત્કૃષ્ટથી પણ એટલા જ કાળ સુધી એક સમયમાં એકી સાથે હોય છે. આ રીતે પરિમાણુદ્વાર કહ્યું છે.
પરિમાણદ્વાર સમાપ્ત હવે છત્રીસમા અબડુત્વ દ્વારનું કથન કરવામાં આવે છે.–
'एएसि णं भंते ! पुलागबउसपडिसेवणाकुनील-कसायकुसीलनियंठसिणा. याणं कयरे कयरे जाव विसेसाहिया वा' ७ सय ७५२ सानु २१३५
શ્રી ભગવતી સૂત્ર : ૧૬