Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 16 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२६६
___ भगवतीतले तु पञ्चमहाव्रतस्योपदेशेन उभयोः समावेशादित्यतश्चातुर्यामं धर्ममिति गाथायां कथितम् इयं च गाथा महावीरतीर्थात् मागेवोपदिष्टा इति लक्ष्यते ।
'तिविहे गं' त्रिविधेन-मनः प्रभृतिना मनोवाकार्यरित्यर्थः 'फासयंतो' स्पृशन् -पालयन् 'सामाइयसंजओ' सामायिकसंयतः स खलु निश्चयेन सामायिकसयत इति कथ्यते इति प्रथमगाथार्थः १ । 'छेत्तूण उ' छित्त्वा तु 'परियाग' पर्यायम् 'पोराण' पूर्व गृहीतचतुर्महाव्रतम् 'जो ठवेइ अपाण' यः स्थापयति आत्मानम् 'धम्ममि पंचनामे धर्मे पञ्चयामे पञ्चमहावतात्मके इत्यर्थः, 'छेदोवद्वावणो स खलु' 'छेदोपस्थानः स खलु यः खलु पूर्वपर्यायस्य चतुर्महाव्रतस्य छेदेन स्वात्मानं पञ्चमहाव्रते स्थापयति स छेदोपस्थापनः पूर्वपर्यायच्छेदोपस्थापनं व्रतेषु यत्र तच्छेदोपस्थानं तद्योगात्साधुरपि छेदोपस्थापन इत्यर्थः २ । 'परिहरइ' परिहरति निविंशमानकादिभेदं तप आसेवते यः साधुः किं कुर्वन् तत्राह-'विसुद्धं तु पंचजाम अणुमें चातुर्यामरूप धर्म की ही प्ररूपणा हुई है तथा प्रथम तीर्थकर और अन्तिम तीर्थकर के शासन में पांच महाव्रत धर्म की प्ररूपणा हुई है। इस प्रकार से यहां इत्वरिक और यावत्कथिक दोनों सामायिकों का समावेश हो जाता है।
'छेत्तूण उ परियागं' इत्यादि।
पूर्व गृहीत चतुर्महाव्रतरूप पर्याय का छेदन करके जो अपने को पंचमहाव्रतरूप धर्म में स्थापित करता है वह छेदोपस्थापनीयसंयत है। व्रतों में जहां पूर्व पर्याय का छेदन करके नये रूप से उपस्थापन होता है वह छेदोपस्थापनीय चारित्र है। इस चारित्र के योग से साधु भी छेदोपस्थापनीय कह दिया गया है। લઈને પાર્શ્વનાથ સુધીના રર બાવીસ તીર્થંકરના તીર્થકાળમાં ચાતુર્યામરૂપ ધર્મની જ પ્રરૂપણ થઈ છે. તથા પહેલા તીર્થકર અને છેલલા તીર્થકરના શાસનમાં પાંચ મહાવ્રત ધર્મની પ્રરૂપણ થઈ છે. આ રીતે બનેને સમા વેશ સંગત થઈ જાય છે. __ 'छेत्तण उ परियागं' त्यहि
પહેલા ધારણ કરેલ ચાર મહાવતરૂપ પર્યાયનું છેદન કરીને પોતાને જે પાંચ મહાવ્રતરૂપ ધર્મમાં સ્થાપિત કરે છે. તે છેદેપસ્થાપનીય સંત છે. વ્રતમાં જ્યાં પૂર્વ-પહેલાના પર્યાયોનું છેદન કરીને નવા રૂપથી ઉપસ્થાપન થાય છે, તે છેદો પસ્થાપનીય ચારિત્ર છે. આ ચારિત્રના વેગથી સાધુ પણ છેદો પસ્થાપનીય કહેવાય છે.
શ્રી ભગવતી સૂત્ર : ૧૬