Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 16 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०२५ उ.६ सू०११ २७ भवद्वारनिरूपणम् २१७ णं भंते ! कइ भवग्गहणाई होज्जा' पुलाकः खलु भदन्त ! कति भवग्रहणानि भवन्तीति कति भवान् कृत्वा सिद्धयतीत्यर्थः, इति भवनहणविषये प्रश्नः । भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'जहन्नेणं एक उक्कोसेणं तिन्नि' जघन्येन एक गवग्रहणं पुलाकस्य भवति उत्कर्षेण त्रीणि भवग्रहणानि भवन्ति, जघन्यत एकस्मिन् भरग्रहणे पुलाको भूत्वा कषायकुशीलत्वादिकं संयतत्त्वान्तरम् एकशोऽनेकशो वा तत्रैव भवे भवान्तरेवाचाप्य सिद्धियति भवान्तरमिति, तत्र सातिचारतया मरणे सति द्वितीयं मनुष्यमवमवाप्य सिध्यति उत्कृष्टत स्तु देवा. दिभवान्तरितान् त्रीन् भवान् पुलाकत्व माप्नोतीति भावः । 'ब उसे पुच्छा' बकुश: खलु भदन्त ! कति भवग्रहणानि कृत्या सिद्धयतीति पश्नः । भगवानाह-'गोरमा'
२७ भवद्वार का कथन 'पुलाए पं भंते ! कह भदग्गहणाई होज्जा' हे भदन्त ! पुलाक कितने भवों को ग्रहण करने के बाद सिद्ध होता है ? इसके उत्तर में प्रभुश्री कहते हैं-'गोयमा ! जहन्नेणं एक्कं उक्कोसेणं तिनि' हे गौतम! पुलाक जघन्य से एक भवग्रहण करने के बाद सिद्ध होता है और उत्कृष्ट से तीन भवों को ग्रहण करने के बाद सिद्ध होता है। अर्थात् -जघन्य से एक भव में पुलाक होकर कषायकुशील आदि रूप संयत अवस्था को एकवार अथवा अनेक वार उसी भव में अथवा भवान्तर में प्राप्त करके सिद्ध होता है। भवान्तर में सातिचार होकर मरण होने पर द्वितीय मनुष्यभव को प्राप्त करके सिद्ध होता है और उत्कृष्ट से देवादि भवों द्वारा अन्तरित तीन भवों तक पुलाक अवस्था प्राप्त कर सिद्ध होता है।
હવે સત્યાવીસમાં ભવદ્વારનું કથન કરવામાં આવે છે.
"पुलाए णं भंते ! कइ भवगहणाई होज्जा' हे भगवन् घुसा ट। ભલેને ગ્રહણ કર્યા પછી સિદ્ધ થાય છે ? આ પ્રશ્નના ઉત્તરમાં પ્રભુશ્રી गौतभस्वाभान छ-'गोयमा! जहन्नेणं एक उक्कोसेणं तिन्नि' गौतम! પુલાક જઘન્યથી એક ભવગ્રહણ કર્યા પછી સિદ્ધ થાય છે. અને ઉત્કૃષ્ટથી ત્રણ ભલેને ગ્રહણ કર્યા પછી સિદ્ધ થાય છે. અર્થાત્ જઘન્યથી એક ભવમાં મુલાક થઈને કષાય કુશીલ વિગેરે રૂપ સંયત અવસ્થાને એક વાર અથવા અનેકવાર એજ ભવમાં અથવા ભવાન્તરમાં પ્રાપ્ત કરીને સિદ્ધ થાય છે. ભવાન્તરમાં સાતિચાર થઈને મરણ થયા પછી બીજા મનુષ્યભવને પ્રાપ્ત કરીને સિદ્ધ થાય છે. અને ઉત્કૃષ્ટથી દેવાદિભદ્વારા અન્તરિત ત્રણ ભવ સુધી પુલાક અવસ્થા પ્રાપ્ત કરીને સિદ્ધ થાય છે,
શ્રી ભગવતી સૂત્ર : ૧૬