Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 16 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________ प्रमेयचन्द्रिका टीका श०२५ उ.६ 2012-32 क्षेत्रद्वारनिरूपणम् 241 बकुशादारभ्य निग्रन्थान्तः सर्वोऽपि लोकाकाशस्थ असंख्याते एव भागे भवेदिति / 'सिणाए णं पुच्छा' स्नातकः खलु भदन्त ! किं लोकाकाशस्य संख्याते भागे भवेत् सर्वलोके वा भवेदिति प्रश्नः। भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'नो संखेज्नाभागे होज्जा' नो लोकाकाशस्य संख्याते भागे भवेत् स्नातकः, किन्तु लोकाकाशस्य 'असंखेज्जइ मागे होज्जा' असंख्याते भागे भवेत् शरीरस्थो दण्डकपाटकरणकाले च लोकासंख्येयभागवृत्तिमान भवति केवलिशरीरादीनां तावन्मात्रत्वात् / 'णो संखेज्जेसु भागेसु होज्जा' नो संख्यातेषु लोकाकाशभागेषु भवेत् स्नातकः / किन्तु 'असंखेज्जेसु भागेसु होज्जा' असंख्यातेषु लोकाकाशभागेषु भवेत् मथिकरणकाले वहोर्लोकभागस्य व्याप्तेनालयस्य चाव्याप्ततया उक्तत्वाल्लोकाकाशस्यासंख्येयेषु भागेषु वर्तते प्रतिसेवनाकुशील करायकुशील और निर्ग्रन्थ इनके सम्बन्ध में भी जानना चाहिये / तथा च-पुलाक से लेकर निर्गन्ध तक के समस्त साधु लोकाकाश के असंख्यातवें भाग में अवगाही होते हैं। 'सिणाए ण पुच्छा' हे भदन्त ! स्नातक लोक के संख्यातवें भाग में रहता है ? अथवा असंख्यातवें भाग में रहता है ? अथवा लोक के संख्यातभागों में रहता है ? अथवा लोक के असंख्यात भागों में रहता है ? अथवा सर्वलोक में रहता है ? इसके उत्तर में प्रभुश्री कहते हैं-'गोयना ! णो संखेज्जइ भागे होज्जा, असंखेज्जइ भागे होज्जा' हे गौतम ! स्नातक लोकाकाश के संख्यातवें भाग में नहीं रहता है किन्तु वह लोकाकाश के असंख्यातवें भाग में रहता है इसी प्रकार वह लोक के संख्यातभागों में भी नहीं रहता है। किन्तु लोकाकाश के असंख्यात भागों में रहता કુશીલ, કષાય કુશીલ, અને નિગ્રંથના સંબ ધમાં પણ સમજવું. તથા બકુશથી લઈને નિર્ગસ્થ સુધીના સઘળા સાધુ લોકાકાશના અસંખ્યાતમા ભાગમાં અવ. पाहुनापाणाडोय छे. 'सिणाएणं पुच्छा' भगवन् स्नातनाभ्यातमा ભાગમાં રહે છે ? અથવા અસંખ્યાતમાં ભાગમાં રહે છે? અથવા લોકના સંખ્યાત ભાગમાં રહે છે? અથવા લેકના અસંખ્યાત ભાગમાં રહે છે? અથવા સંપૂર્ણ લેકમાં રહે છે? આ પ્રશ્નના ઉત્તરમાં પ્રભુશ્રી કહે છે કે'गोयमा! णो संखेज्जइभागे होज्जा, असंखेज्जइभागे होज्जा' गौतम! નાતક લેકાકાશના સંખ્યાતમા ભાગમાં રહેતા નથી પરંતુ તે લેકાકાશના અસંખ્યાતમા ભાગમાં રહે છે. એજ રીતે તે લેકના સંખ્યામાં ભાગોમાં પણ રહેતા નથી. પરંતુ કાકાશના અસંખ્યાતમા ભાગોમાં રહે શ્રી ભગવતી સૂત્ર : 16