Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 16 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीसूत्रे रायसंयमो वा भवेदित्यर्थः। 'एवं परिसेवणाकुसीलेवि' एवं प्रतिसेवना कुशीलोऽपि एवम्-पुलाक बकुशवदेव मतिसेवना कुशीलोऽपि भवतीति । प्रतिसेवना कुशीलोऽपि सामायिकसंयमो वा भवेत् छेदोपस्थापनीयसंयमो भवेत् नो परिहार विशुद्धिकसंयमो भवेत् न वा सूक्ष्मसंपरायसंयमो भवेत् न वा यथाख्यातसंयमो वा भवेदिति भावः। 'कसायकुसीले णे पुच्छा' कषाय कुशीलः खलु भदन्त ! कि सामायिकसंयमो भवेत् छेदोषस्थापनीयसंयमा भवेत् परिहारविशुद्धिक संयमो भवेत् सूक्ष्मसंपरायसंयमो भवेत् यथाख्यातसंयमो भवेदिति पृच्छा प्रश्नः ? भगवानाह-'गोयमा' इत्यादि । 'गोयमा' हे गौतम ! 'सामाइय संजमे वा होज्जा जाव सुहुमसंपरायसंजमे वा होज्जा' कषायकुशीलः खलु गौतम ! सामायिकसंयमो वा भवेत् यावत् सूक्ष्मसंपरायसंयमो वा भवेत् अत्र यावत्पदेन छेदोपस्थापरिहारविशुद्धिसंयमवाला सूक्ष्मसांपराय संघमवाला और यथाख्यात संगमवाला नहीं होता है। 'एवं पडिसेवणाकुसीले वि' इसी प्रकार से प्रतिसेवना कुशील साधु भी सामायिक सयमवाला होता है अथवा छेदोपस्थापनीय संयम वाला होता हैं परिहार विशुद्धि संयमवाला, सूक्ष्म सांपराध संयम वाला और यथाख्यात संयमवाला नहीं होता है।
'कसाय कुसीले णं पुच्छ।' हे भदन्त ! कषाय कुशील साधु क्या सामायिक संयम वाला होता है ? अथवा छेदोपस्थापनीय संयमवाला होता है ? अथवा परिहार विशुद्धि संयमवाला होता है ? अथवा सूक्ष्म मापराय संयम वाला होता है ? अथवा यथाख्यात संयम वाला होता है ? इसके उत्तर में प्रभुश्री कहते हैं-'गोयमा सामाइयसंजमे वा होज्जा, जाव सुहमसंपरायसंजमे वा होज्जा' हे गौतम ! कषाय છે પસ્થાપનીય સંયમવાળા હોય છે. તેઓ પરિહાર વિશુદ્ધિ સંયમવાળા. અને યથાખ્યાત સંયમવાળા દેતા નથી.
व पडिसेवणाकुसीले वि' प्रभारी प्रतिसेवना शीत साधु ५५ સામાયિક સંયમવાળા હોય છે. તેઓ પરિવાર વિશુદ્ધિ સંયમવાળા, કે સૂમ સાંપરાય સંયમવાળા અથવા યથાખ્યાત સયમવાળા દેતા નથી.
'कसायकुसीले गं पुच्छा' ७ गवन् ४ाय उशीस साधु सामायिक વયમવાળા હોય છે? અથવા પરિવાર વિશુદ્ધિ સંયમવાળા હોય છે? અથવા સર્ભ સાંપરાય સંયમવાળા હોય છે અથવા યથાખ્યાત સંયમવાળા હોય છે? मा प्रशन उत्तरमा प्रभुश्री । छे 3-'गोयमा! सामाइयजमे वा होजा. जाव सहमस'परायसं जमे होज्जा' हे गौतम! उपाय अशी साधु सामायिक
શ્રી ભગવતી સૂત્ર : ૧૬