Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 16 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
20
प्रमेयचन्द्रिका टीका श०२५ .६ सू०४ दशम शरीरद्वारनिरूपणम् ९५ स्नातकपर्यन्तः सोऽपि द्रव्यलिङ्गाश्रयणेन स्वलिङ्गे परलिङ्गे गृहस्थलिङ्गे च भवेत् भावलिङ्गाश्रयणेन तु नियमतः स्वलिङ्गे एव भवेदिति भावः । इति नाम लिङ्गद्वारम् ९ अथ दशमं शरीर द्वारपाह-'पुलाए णं भंते ! कइसु सरीरेसु होज्जा' पुलाकः खलु भदन्त ! कतिषु शरीरेषु भवेत्-कियत्संख्याक शरीरवान् भवति पुलाकइति प्रश्नः। भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'तिसु ओरालियते याकम्मरसु होज्जा' त्रिषु औदारिक तैजसकामणेसु शरीरेषु भवेत् औशरिक तैजसकार्मणशरीरप्रयवान मतति पुलाक इत्यर्थः । 'बउसे गं भंते ! पुच्छा 'बकुशः खलु भदन्त ! कतिषु शरीरेषु भवेदिति प्रश्नः। भगवानाह-'गोयमा' इत्यादि. 'गोयमा' हे गौतम ? 'तिसु वा चउसुपा होज्जा' त्रिषु शरीरेषु चतुषु वा शरीरेषु बकुशो भवति चकुश कुशील और निर्ग्रन्थों का ग्रहण हुआ है । तथा च पुलाक से लेकर स्नातक तक के साधु द्रव्यलिङ्ग के आश्रय से स्वलिङ्ग में, परलिङ्ग में और गृहस्थलिङ्ग में होते हैं, एवं भावलिङ्ग के आश्रय से वे नियम से स्वलिङ्ग में ही होते हैं नौवां लिङ्गद्वार समाप्त ।
दसवां शरीर द्वार'पुलाए णं भंते ! कइस्सु सरीरेलु होज्जा' हे भदन्त ! पुलाक के कितने शरीर होते हैं ? इसके उत्तर में प्रभुश्री कहते हैं-'गोयमा ! तिसु ओरालय, तेया कम्मएसु होज्जा' हे गौतम ! वह औदारिक तैजस और कार्मण इन तीन शरीरों वाला होता है । 'बउसेणं भंते ! पुच्छ।' हे भदन्त ! छकुश साधु कितने शरीरों वाला होता है ? उत्तर में प्रभुश्री कहते हैं-'गोयमा ! 'तिसु वा चउसु वा होज्जा' हे गौतम । લેવું એટલે કે બકુશથી લઈને સ્નાતક સુધીના સઘળા સાધુઓ દ્રવ્યલિંગના આશ્રયથી લિંગમાં, પરલિંગમાં, અને ગૃહસ્થલિંગમાં હોય છે. અને ભાવલિંગના આશ્રયથી તેઓ નિયમથી સ્વલિંગમાં જ હોય છે. આ રીતે આ નવમું લિંગદ્વાર કહ્યું છે.
હવે દસમા શરીરકારનું કથન કરવામાં આવે છે.
11- 'पुलाए णं भंते ! कइसु सरीरेसु होज्जा' 3 मयन् पुराना કેટલા શરીરે હોય છે ? આ પ્રશ્નના ઉત્તરમાં પ્રભુશ્રી ગૌતમસ્વામીને કહે છે
-गोयमा ! तिम ओरालिय, तेया, कम्मएसु होज्जा' हे गीतम! तोहार तेस मा आम से त्र शरीशवाय हाय छे. 'बउसे णं भंते ! पुच्छा' હે ભગવન બકુશ સાધુ કેટલા શરીરવાળા હોય છે? આ પ્રશ્નના ઉત્તરમાં प्रभुश्री छ8-गोयमा! तिसु वा चउसु वा होजा' हे गौतम! प.
શ્રી ભગવતી સૂત્ર : ૧૬