Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 16 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
--
-
भगवतीसत्रे विधोदीरको वा द्विविधोदीरको वा । पञ्चोदीरयन् आयुष्य वेदनीयमोहनीयवर्जाः पश्चर्मपकृतीरुदीरयति । द्वे उदीरयन् नाम च गोत्रं चोदीरयति । स्नातक पृच्छा गौतम ! द्विविधोदीरको वा अनुदीरको वा द्वे उदीरयन् नाम च गोत्रं चोदीरयति ॥मू०१०॥
टीका-'पुलाए णं भंते ! किंबडभाणपरिणामे होज्जा' पुलाकः खलु भदन्त ! किं बर्द्धमानपरिणामो भवेत् तत्र वर्द्धमानः शुद्धेरुत्कर्ष गच्छनित्यर्थः, 'हीयमाणपरिणाम होज्जा' हीयमानपरिणामो वा भवेत् हीयमानः शुद्धरपकर्ष गच्छभित्यर्थः। 'अवट्ठियपरिणामे होज्जा' अवस्थितपरिणामो वा भवेत् अवस्थितस्वम् तथा च स्थिरपरिणाम इति प्रश्नः। भगवानाइ-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'वड्डमाणपरिणामे वा होज्जा' पुलाको बर्द्धमानपरिणामो वा भवेत्-'हीयमाणपरिणाम या होज्जा' हीयमानपरिणामो वा भवेत् 'अवष्टियपरिणामे वा होज्जा' अवस्थितपरिणामो वा भवेत् पुलाको बर्द्धमानपरिणामः शुद्धे
परिणामबार का कथन 'पुलाए णं भंते ! किं वडनाणपरिणामे होज्जा' इत्यादि।
'पुलाए णं भंते ! कि वडमाणपरिणामे होना' हे भदन्त ! पुलाक बर्द्धमान परिणामोंवाला होता है-शुद्धि के उत्कर्ष को प्राप्त करनेवाले परिणामोंवाला-भावों वाला होता? है अथवा 'हीयमाण परिणामे होजा' हीयमान परिणामोंवाला होता है-शुद्धि के उत्कर्ष से रहित भावों वाला होता है ? अथवा 'अवट्ठिय परिणामे होता' अवस्थित परिणामोंवाला होता है ? स्थिर भावों वाला होता है ? इसके उत्तर में प्रभुश्री कहते हैं-'गोयमा ! वडमाणपरिणामे वा होज्जा, हीयमाणपरिणामे या होज्जा, अवट्टियपरिणामे वा होज्जा' हे गौतम ! पुलाक पर्दमान परिणामों वाला भी होता है, हीयमान-घटते हुए परिणामों
હવે પરિણામ દ્વારનું કથન કરવામાં આવે છે. 'पुलाए णं भंते ! किं वड्ढमाणपरिणामे होज्जा' त्याह
21 -'पुलाए गं भंते ! कि वढमाणपरिणामे होज्जा' भगवन् પુલાક વર્ધમાન પરિણામેવાળા હોય છે–અર્થાત્ શુદ્ધિના ઉત્કર્ષને પ્રાપ્ત કર पावा परियाभावासावा डाय छे. 'हीयमाण परिणामे होज्जा' डीय. માન પરિણામવાળા હોય છે. શુદ્ધિના ઉત્કર્ષથી રહિત ભાવાળા હોય છે. अथवा 'अवट्रियपरिणामे होज्जा' अवस्थित परिणाम पाय छ ? स्थिरला पण डाय छ १ मा प्रश्न उत्तरमा प्रसुश्री छ है-'गोयमा बस्टमाणपरिणामे वा होज्जा, हीयमाणपरिणामे वा होज्जा अवट्रियपरिमाणे वा હોવા” હે ગૌતમ! પુલાક વર્ધમાન પરિણામવાળા પણ હોય છે, હીયમાણ
શ્રી ભગવતી સૂત્ર : ૧૬