Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 16 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
ममेयचन्द्रिका टीका २०२५ ३.६ सू०१० विंशतितम परिमाणद्वारम्
१९९
मात्रप्रमाणत्वादिति । 'केवहयं कालं अवद्वियपरिणामे होज्जा' हे भदन्त ! स्नातकः कियत्कालपर्यन्तमवस्थितपरिणामो भवेदिति प्रश्नः, भगवानाह - 'गोयमा' इत्यादि, 'गोयमा' हे गौतम! ' जहन्ने अनोमुहुतं' जघन्येन अन्तर्मुहूर्तम् स्नातकस्यावस्थित परिणाम कालोऽपि जघन्यतोऽन्यमुहूर्त्तमात्रं भवतीति यत् कथितं तत् केवलज्ञानोत्पादानन्तरम् अन्तर्मुहूर्तपर्यन्तमस्थितपरिणामो भूत्वा शैलेश नव
यः प्रतिपद्यते तदपेक्षयेति । 'उक्कोसेर्ण देखणा पुत्र्वकोडी' उत्कर्षेण देशोना पूर्वकोटिः देशोन पूर्वकोटिः देशोन पूर्वकोटीपर्यन्तं स्नातकोऽवस्थित परिणामो भवेत् उत्कर्षतस्तस्य किश्चिन्यूनः पूर्वकोटिवर्ष कालो भवति यतः पूर्वकोटचा युवकस्य पुरुषस्य जन्मतो जघन्येन नव वर्षेसु अतिक्रान्तेषु केवलज्ञानमुत्पद्येत तक रहते हैं। 'केवइयं कालं अवट्टियपरिणामे होज्जा' हे भदन्त ! स्नातक कितने काल तक अवस्थित परिणामों वाला रहता है ? उत्तर में प्रभुश्री कहते हैं- 'गोयमा ! जहनेणं अंगेमुटुसं उक्कोसेणं देवणा पुत्रकोडी' हे गौतम ! स्नातक जघन्य से एक अन्तर्मुहूर्त्त तक और उत्कृष्ट से कुछ कम - नौ वर्ष कम एक पूर्व कोटि तक अवस्थित परिणाम वाला होता है। यहां जो अन्तर्मुहूर्त्त प्रमाण काल जघन्य से अवस्थित परिणाम होने का कहा गया है वह उसकी अपेक्षा से कहा गया है जो केवलज्ञान की उत्पत्ति के बाद अन्तर्मुहूर्त्त तक अवस्थित परिणामवाला रहकर शैलेशी अवस्था को धारण कर लेना है । उत्कृष्ट अवस्थित परिणाम देशोन पूर्वकोटिका होता है, क्योंकि एक पूर्वकोटि की आयुवाले पुरुषको जघन्य से जब जन्म के ९ वर्ष व्यतीत हो जाते हैं तब केवलज्ञान उत्पन्न होता है। तब वह जन्म के ९ वर्ष कम एक शुभ अन्तर्मुहूर्त सुधी रहे हे. 'केवइयं' काल' अवट्ठियपरिणामे होज्जा' હે ભગવન્ સ્નાતક કેટલા કાળ સુધી અવસ્થિત પરિણામે વાળા રહે છે ? या प्रश्नना उत्तरमां अनुश्री डे छे - 'गोयमा ! जहन्नेणं अंतोमुहुत्तं उक्कोसेri देगा पुव्वकोडी' डे लगवन् स्नातः न्धन्यथी : अन्तर्मुहूर्त सुधी અને ઉત્કૃષ્ટથી કઇક એછા-નવ વર્ષ ક્રમ-એક પૂર્ણાંકાટી સુધી અવસ્થિત પરિણામવાળા હૈાય છે, અહિયાં અંતર્મુહૂત પ્રમાણ કાળ જઘન્યથી અવ સ્થિત પરિણામવાળા હાવાનું જે કહ્યુ છે, તે તેની મપેક્ષાથી કહેલ છે જે કેવળજ્ઞાનની ઉત્પત્તિ પછી અંતર્મુહૂત સુધી અત્રસ્થિત પાિમવાળા રહીને શૈલેશી અવસ્થાને ધારણ કરી લે છે, કેમકે એક પૂર્વષ્ટાટિની આયુષ્યવાળા પુરૂષને જઘન્યથી જ્યારે જન્મથી હું નવ વર્ષ વીતી જાય છે, ત્યારે કેવળજ્ઞાન ઉપન્ન થાય છે ત્યારે તે જન્મના ૯ નવ વર્ષ કેમ એક પૂર્વ કાટિ સુધી અવસ્થિત
શ્રી ભગવતી સૂત્ર : ૧૬