Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 16 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०२५ उ०६ सू०५ द्वादशं कालद्वारनिरूपणम्
११३
ferntकाळे वा होज्जा' अवसर्पिणीकाले वा भवेत् कुशः, उत्सर्पिणीकाले वा भवेत नो अवसर्पिणी नो उत्सर्पिणीकाले वा भवेदित्युत्तरम् । 'जइ ओसप्पिणीकाले होज्जा कि समसमाकाले होज्जा - पुच्छा' यदि स बकुशः अवसर्पिणीकाले भवेत् तदा किं सुषमसुषमाकाले भवेत् सुषमाकाले वा भवेत् सुषमदुःषमाकाले वा भवेत् दुषमसुषमा काले वा भवेत् दुष्षमाकाले वा भवेत् दुष्षमदुष्यमा काठे वा भवेदिति पृच्छा प्रश्नः भगवानाह - 'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! ' जंमणं संतिभावं च पहुच ' जन्म सद्भावं च प्रतीत्य जन्मापेक्षया सद्भावापेक्षया चेत्यर्थः, 'णो सुमसुममाकाले होज्जा णो सुसमाकाले होज्जा' जो ओखपिणी णो उत्सपिणीकाले वा होज्जा' हे गौतम । बकुश साधु अवसर्पिणी काल में भी हो सकता है उत्सर्पिणी काल में भी हो सकता है और नो अवसर्पिणी नो उत्सर्पिणी काल में भी उत्पन्न हो सकता है। 'जह ओसपिणी काले होज्जा, किं सुसमसुसमाकाले होज्जा पुच्छा' यदि हे भदन्त । बकुश अवसर्पिणी काल में होता है तो क्या वह सुषमसुषमा नाम के पहिले आरे में होता है ? अथवा सुषमा नाम के द्वितीय आरे में होता है ? अथवा सुषम दुःषमा नामके तृतीय आरे में होता है ? अथवा दुःषमसुषमा नामके चतुर्थ आरे में होता है ? अथवा दुःषमा नाम के पांचवें आरे में होता है ? अथवा दुःषम दुःषमा नाम के छठे आरे में होता है ? इसके उत्तर में प्रभुश्री गौतमस्वामी से कहते हैं - 'गोयमा ! जमणं संतिभावं पहुच्च' हे गौतम ! जन्म और सद्भाव की अपेक्षा से बकुश साधु 'णो सुसम
होज्जा, णो ओम्रप्पिणी, णो उस्सप्पिणीकाले वा होज्जा' हे गौतम! मडुश साधु અવસર્પિણી કાળમાં પણ ઉત્પન્ન થાય છે, અને ઉત્સર્પિણુી કાળમાં પણ ઉત્પન્ન થઈ શકે છે, તથા ને ઉત્સર્પિણી કાળ તથા ના અવસર્પિણી કાળમાં પશુ उत्पन्न थर्ध श} छे. 'जइ ओसप्पिणीकाले होज्जा कि सुबमसुसमाकाले होज्जा પુષ્કર' હે ભગવન્ જો અકુશ ઉત્સર્પિણી કાળમાં ઉત્પન્ન થાય છે, તે શું તે સુષમ સુષમાના પહેલા આરામાં ઉત્પન્ન થાય છે ? અથવા સુષમા નામના ખીજા આરામાં ઉત્પન્ન થાય છે? અથવા સુષમા દુઃષમા નામના ત્રીજા આર માં ઉત્પન્ન થાય છે? અથવા દુઃષમ સુષમા નામના ચેાથા આરામાં ઉત્પન્ન થાય છે? અથવા દુઃષમાં નામના પાંચમાં અરામાં ઉત્પન્ન થાય છે? અથવા દુઃખમ દુઃષમાં નામના છઠ્ઠા આરામાં ઉત્પન્ન થાય છે? આ પ્રશ્નના ઉત્તરમાં પ્રભુશ્રી ४ ४ ४ - 'गोयमा ! जमणं संतिभावं पडुच्च' हे गौतम! जन्म भने सह
भ० १५
શ્રી ભગવતી સૂત્ર : ૧૬