Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 16 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१३०
भगवनीचे 'अविराहणं पडुच्च इंदत्ताए वा उववज्जेज्जा जाव अहमिंदत्ताए या उववजेन्जा' अविराधनं प्रतीत्य इन्द्रतया वोत्पद्येत यावत् अहमिन्द्रतया वोत्पत अत्र यावल्पदेन सामानिकतया उत्पद्येत-त्रायस्त्रिंशत्तया उत्पधेत लोकपालतया उत्पधेत-एन. सर्पन्तस्य पुलाकमकरणस्य संग्रहो भवतीति । 'विराहणं पडुच्च अन्नयरेसु उनका ज्जेज्जा' विराधनं प्रतीत्य अन्यतरेषु भवनपत्यादिदेवेषु उत्पद्यतेति । 'णियंठे पुच्छा' निम्रन्थः खलु भदन्त ! देवेषत्पद्यमानः किमिन्द्रतया उस्पधेत सामानिकतथा वोत्पधेत 'बायस्त्रिंशत्तया वोत्पद्येत-लोकपालतया बोत्पधेत अहमिन्द्रतया योत्पपेत इति पृच्छा प्रश्नः। भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! होता है ? इस प्रश्न के उत्तर में प्रभुश्री गौतमस्वामी से कहते हैं-'गोयमा! अविराहणं पडुच्च इंदत्ताए वा उपवज्जेज्जा जाय अहमिदत्साए वा उववज्जेज्जा' हे गौतम! कषायकुशील साधु यदि अपने ज्ञानादिकों की विराधना नहीं करता है तो वह इन्द्र. रूप से उत्पन्न हो जाता है, अथवा सामानिक देवरूप से उत्पन हो जाता है। त्रायविंशत् रूप से उत्पन्न हो जाता है । लोकपालरूप से उत्पन्न हो जाता है और अहमिन्द्ररूप से भी उत्पन्न हो जाता है । तथा यदि वह अपने ज्ञानादिक की विराधना करता है तो इस स्थिति में वह 'अन्नयरेलु उववज्जेज्जा' भवनपत्यादिकों में उत्पन्न हो जाता है। ‘णियंठे पुच्छ। यहां पर भी गौतमस्वामी ने मभुश्री से ऐसा पूछा है हे भदन्त ! देवों में उत्पन्न होता हुआ निर्ग्रन्थ गीतभाभीने ४९ छ -'गोयमा ! अविराहणं पडुच्च इंदत्ताए वा उववज्जेज्जा जाव अहमिंदत्ताए वा उववज्जेज्जा' गौतम ! षाय सुशीa साधुन्ने पाताना જ્ઞાનાદિની વિરાધના કરતા નથી. તે તે ઈદ્રપણાથી ઉત્પન્ન થઈ જાય છે. અથવા સામાનિક દેવપણાથી ઉત્પન્ન થઈ જાય છે. ત્રાયશિત દેવપણાથી ઉત્પન્ન થઈ જાય છે. લોકપાલપણુથી ઉત્પન્ન થઈ જાય છે. અને અહમિંદ્રપણાથી પણ ઉત્પન્ન થઈ જાય છે. તથા જે તે પોતાના જ્ઞાનાદિની વિરાધના 3रे छ, ते ते स्थितिमा त 'अन्नयरेसु उपवज्जेज्जा' सपनपति विशेष है.
भi Grपन्न जय छे. 'णियंठे पुच्छा' मा सूत्रपाथी गौतमवाभाये પ્રભુશ્રીને એવું પૂછયું છે કે-હે ભગવદ્ દેવામાં ઉત્પન્ન થનારે નિગ્રંથ સાધુ શું ઈન્દ્રપણાથી ઉત્પન્ન થાય છે? અથવા સામાનિક દેવપણાથી ઉત્પન્ન થાય છે? અથવા ત્રાયશ્ચિંશત્ પણાથી ઉત્પન્ન થાય છે? અથવા લેપાલપણાથી ઉત્પન્ન થાય છે? અથવા અહમિદ્રપણાથી ઉત્પન્ન થાય છે ? આ પ્રશ્નના
શ્રી ભગવતી સૂત્ર : ૧૬