Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 16 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०२५ उ.६ सू०८ पञ्चदशं निकर्षद्वारनिरूपणम् १३९ लस्स संजमहाया असंखेज्जगुणा' कषायकुशीलस्य संपमस्थानानि प्रतिसेवनाजुशीलापेक्षया असंख्येयगुणाधिकानि भवन्ति तदीयकषायाणां क्षयोपशमस्य विचित्रत्वादिति । इति चतुर्दशं संयमद्वारम् १४ मू०७।
___ पञ्चदशं निकर्षद्वारमाह-'पुलागस्स णं भंते' इत्यादि।
मूलम्-पुलागस्स णं भंते ! केवइया चरित्तपजवा पन्नत्ता? गोयमा! अणंताचरित्तपज्जवा पन्नत्ता एवं जाव सिणायस्स पुलाए णं भंते ! पुलागस्स सटाणसन्निगासेणं चरित्तपज्जवेहि किं हीणे तुल्ले अब्भहिए ? गोयमा! सिय हीणे१, सिय तुल्ले२, सिय अब्भहिए३, जइ हीणे अणंतभागहीणे वा असंखेजभागहीणे वा संखेजभागहीणे वा संखेज्जगुणहीणे वा असंखेजगुणहीणे वा अणंतगुणहीणे वा। अह अब्भहिए अणंतभागमभहिए वा असंखेजइभागमभहिए वा संखेज्जइभागमभहिए वा संखे. जगुणमभहिए वा असंखेज्जगुणमब्भहिए वा अणंतगुणमभहिए वा। पुलाए गं अंते ! ब उसस्स परटाणसन्निगासेणं चरित्तपउजवेहि किं हीणे तुल्ले अब्भहिए ? गोयमा! हीणे णो तुल्ले णो अब्भहिए अणंतगुणहीणे। एवं पडिसवणाकुसीलस्स वि । कसायकुसीले णं समं छटाणवडिए जहेव सहाणे । णियंठस्स जहा बउसस्त । एवं सिणायस्स वि । बउसेणं भंते! ख्यातगुणित अधिक होते हैं। 'कसायकुसीलस्स संजमट्टाणा असं. खेज्जगुणा' कषायकुशील साधु के संयमस्थान प्रतिसेवना कुशील के संयमस्थानों की अपेक्षा असंख्यातगुणित अधिक होते हैं। इन सब के संयमस्थानों की विचित्रता का कारण कषायों के क्षयोपशम की विचित्रिता है । संयमहार समाप्त सू०७ । छ. 'कसायकुसौलस्स संजमाणा असंखेज्जगुणा' षाय अशी साधुना सयभસ્થાને પ્રતિસેવન કુશીલ સાધુના સંયમ સ્થાને કરતાં અસંખ્યાતગણું વધારે હોય છે. આ બધાના સંયમ સ્થાની વિચિત્રતાને કારણે કલાના ક્ષેપશમની વિચિત્રતા છે. એ રીતે આ સમદ્વારનું કથન છે. સૂત્ર છા
શ્રી ભગવતી સૂત્ર : ૧૬