Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 16 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०२५ उ.६ सू०२ पञ्चम चारित्रद्वारनिरूपणम् ७५ पनीयपरिहारविशुद्धिकसंयमयोः संग्रह स्तथा च कषायकुशीलः सामायिकसंयमो वा भवेत् छेदोपस्थापनीयसंयमो वा भवेत् परिहारविशुद्धसंयमो वा भवेत् सूक्ष्मसंपरायसंयमो वा भवेदित्यर्थः ‘णो अहक्खायसंजमे होज्जा' नो यथाख्यातसंयमो भवेदिति। 'णियंठेगं पुच्छा' निर्गन्यः खलु पृच्छा, हे भदन्त ! निग्रन्थः किम् सामायिकसंयमो भवेत् छेदोपस्थापनीयसंयमो भवेत् परिहारविशुद्धसंयमो भवेत् सूक्षपसंपरायसंयमो भवेत् यथाख्यातसंयमो वा भवेदिति प्रश्नः । भगवानाह-'गोयमा' इत्यादि । 'गोयमा' हे गौतम ! 'णो सामाइयसंजमे होज्जा जाव णो सुहुमसंपरायसंजमे होज्जा' नो सामायिककुशील साधु सामायिक संघमवाला और यावत् सूक्ष्मसापराय संयम वाला होता है, पर वह यथाख्यातसंयमवाला नहीं होता है। यहां यावत्पद से छेदोपस्थापनीय और परिहार विशुद्धि संयम का ग्रहण हुआ है। तथा च कषाय कुशील साधु सामायिक संयमवाला भी होता है, छेदोपस्थापनीय संयमवाला भी होता है परिहारविशुद्धि संयमवाला भी होता है। मूक्ष्म सापराय संयमवाला भी होता है । णो अहक्खायसं जमे होज्जा' पर वह यथाख्यात संयम वाला नहीं होता है। __णियंठे णं पुच्छा' हे भदन्त ! निग्रंथ साधुक्या सामायिक संयम वाला होता है ? अथवा परिहारविशुद्धि संयम वाला होता है ? अथवा सूक्ष्म सांपराय संयमवाला होता है ? अथवा यथाख्यात संयमवाला होता है ? इसके उत्तर में प्रभुश्री कहते हैं -'गोयमा ! णो सामाइय संजमे होज्जा, जाब जो सुहमसंपरायसंजमें होज्जा' हे गौतम ! સંયમવાળા અને યાવત્ સૂકમ સાંપરાય સંયમવાળા હોય છે. પરંતુ તેઓ યથાખ્યાત સંયમવાળા હોતા નથી. અહિયા યાવત્ પદથી છેદેપસ્થાપનીય અને પરિહાર વિશુદ્ધિ સંયમ ગ્રહણ કરાયા છે. તથા કષાય કુશીલ સાધુ સામાયિક સંયમવાળા પણ હોય છે. છેદપસ્થાપનીય સંયમવાળા પણ હોય છે, પરિહાર વિશુદ્ધિ સંયમવાળા પણ હોય છે અને સૂમસાંપરાય સંયમવાળા પણ હોય છે. 'णो अहक्खायस जमे होज्जा' ५२ तमा यथाज्यात सयभवाणा होता नथी.
'नियणठणं पुच्छा' 3 मावन् नि साधु सामायि सयम વાળા હોય છે? અથવા છેદેપસ્થાપનીય સંયમવાળા હોય છે? અથવા સૂક્ષમ સાંપરાય સંયમવાળા હોય છે? અથવા યથાખ્યાત સંયમવાળા હોય છે? આ प्रश्नमा उत्तरमा प्रभुश्री ले 3-'गोयमा ! णो सामाइयस जमे होज्जा जाप
શ્રી ભગવતી સૂત્ર : ૧