Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 16 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
refer का श०२५ उ. ६ खु०३ सप्तमं ज्ञानद्वारनिरूपणम्
८५
आभिनिवोधिज्ञाने श्रुतज्ञाने च भवेदिति 'तिसु होज्ज माणे' त्रिषु ज्ञानेषु भवन् 'ति आभिणिवोहियनाण सुयनाण ओहिना सु होज्जा' त्रिषु आभिनिवोधिकज्ञान( मतिज्ञान) श्रुतज्ञानावधिज्ञानेषु भवेत् एतादृशज्ञानत्रयवान् भवेदित्यर्थः । ' अहवा 'तिसु होजपणे' अथवा त्रिषु ज्ञानेषु भवन् 'आभिणित्रोहियनाणसुयनाण मणप्रज्जवनाणेसु होज्जा' आमिनिबोधि कानश्रुतज्ञानमनः पर्यवज्ञानेषु भवेत् मतिज्ञानश्रुतज्ञानमनः पर्यवज्ञानवान् भवेदित्यर्थः । 'चउसु होज्जमाणे' चतुर्षु ज्ञानेषु भवन्चतुर्ज्ञानवान् इत्यर्थः ' चउसु आभिणिवोहियनाण- सुयनाण ओहिनाणमणपज्जवनासु होज्जा' आभिनिवोधिकज्ञानश्रुतज्ञानावधिज्ञानमनः पर्यवज्ञानेषु भवेत् एतादृशज्ञानचतुष्टयवान् भवतीत्यर्थः । एवं णियंठे वि' एवम् कषायकुशीळवदेव निर्ग्रन्थोऽपि ज्ञानचतुष्टयवान् भवतीति ज्ञातव्यमिति भावः । 'तिणाए णं पुच्छा' है तब मनिज्ञान वाला और श्रुतज्ञान वाला होता है । 'तिसु होज्जमाणे तिसु आभिणित्रोहियमाण सुचनाण ओहिनाणेषु होज्जा' और जब यह तीन ज्ञानों वाला होता है तब यह मतिज्ञानवाला श्रुतज्ञानवाला और अवधिज्ञान वाला होता है। 'अहवा ति होजमाणे आभिणियोहियनाणसुयनाणमणपज्जब नाणेसु होज्जा' अथवा जब यह तीन ज्ञानों वाला होता है तो आभिनियोधिक ज्ञानवाला, श्रुतज्ञानवाला और मनःपर्यवज्ञानवाला होता है। 'उसु होज्जमाणे आभिणिबोहियनाथ सुगनाण ओहिनाण मणपज्जवनाणेसु होज्जा' और जब यह चार ज्ञानों वाला होता है तब यह आभिनिबोधिक ज्ञानवाला, श्रुतज्ञानवाला अवधिज्ञानवाला और मन:पर्ययज्ञानवाला होता है । 'एवं नियंठे वि' इसी प्रकार से निर्ग्रन्थ साधु भी
भतिज्ञान भने श्रुतज्ञान से में ज्ञानवाणा होय हे 'तिसु होज्जमाणे तिसु आभिणित्रोहियनाणसुयनाणओहिनाणेसु होज्जा' भने न्यारे ते त्रयु ज्ञाना વાળા હાય છે, ત્યારે તે મતિજ્ઞાનવાળા શ્રુતજ્ઞાનવાળા અને અવધિજ્ઞાનવાળા होय छे. 'अहवा तितु होज्जमाणे आभिणिबोहियनाण, सुयनाण मणपज्ञ्जवनाणेसु होज्जा' अथवा न्यारे तेथे त्र ज्ञानवाणा होय छे, त्यारे मालिनियोधि ज्ञानवाणा, श्रुतज्ञानवाजा, भने मनःपर्यवज्ञानवाणा होय छे, 'चउनु होज्जमाणे चउसु आभिणिषोहियमाण, सुयनाण ओहिनाण मणपज्जवनाणेसु होज्जा' અને જ્યારે તે ચાર જ્ઞાનાવાળા હાય છે, ત્યારે તે આભિનિમેાષિક જ્ઞાનવાળા, શ્રુતજ્ઞાનવાળા, અષિજ્ઞાનવાળા, અને મનઃપ”વ જ્ઞાનવાળા હોય છે. 'एव' नियंटे वि' ०४ प्रमाये निर्भय साधु यस्यु थारज्ञानवाणा होय .
શ્રી ભગવતી સૂત્ર : ૧૬