Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 16 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीसूत्रे अतीर्थे वा भवेत् छद्मस्थावस्थायां तीर्थकरोऽपि कषायकुशीलो भवेत् इति तद. पेक्षया अतीर्थे वा भवेदिति कथितम् अधया तीर्थव्यवच्छेदे सति अन्योऽपि चारित्रवान् कषायकुशीलो भवेत्तदन्यकषायकुशीलापेक्षाऽपि अतीर्थे भवेदिति कवितमिति । 'जइ अतित्थे होज्जा किं तित्थयरे होज्जा पत्तेयबुद्धे होज्जा' यदि कषायकुशीलोऽतीर्थे भवेत्तदा कि तीर्थकरोऽसौ स्यात् प्रत्येकबुद्धो वा भवेदिति प्रश्नः । भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'तित्थयरे वा होज्जा पत्तेयबुद्धे वा होज्जा' तीर्थकरो वा स कषायकुशीलो भवेत् प्रत्येकबुद्धो वा भवेदिति । 'एवं णियंठे वि' एवं कषायकुशीलवदेव निर्ग्रन्थे ऽपि तीर्थे सति भवेत् अतीर्थे वा भवेत् यदि अतीर्थे भवेत् तदा तीर्थकरोऽपि भवेत् प्रत्येकबुद्धो वा भवेदिति भावः । उत्तर में प्रमुश्री कहते हैं-'गोयमा! तित्थेवा होजा अतित्थे वा होज्जा' हे गौतम ! वह तीर्थ के सद्भाव में भी होता हैं और तीर्थ के अस
द्भाव में भी होता है। अतीर्थ में भी होता है-ऐसा जो कहा गया है वह तीर्थकर भी छद्मस्थावस्था में कषाय सहित होते हैं-अतः वह कषाय कुशील होता है। इस अपेक्षा से कषाय कुशील साधु अतीर्थ में भी होता है ऐसा कहा गया है । अथवा तीर्थ के विच्छेद होने पर अन्य भी चारित्रवान् कषाय कुशील हो जाता है। इसलिये उसकी भी अपेक्षा कषाय कुशील अतीथ में भी होता है ऐसा कहा गया है । 'जह अतित्थे होज्जा, किंतित्थयरे होज्जा पत्तेय बुद्धे होज्जा' यदि अतीर्थ में हे भदन्त ! कषाय कुशील होता है तो वह तीर्थकर होता है अथवा प्रत्येक बुद्ध होता है। उत्तर में प्रभुश्री कहते हैं-'गोषमा ! तित्थयरे वा होज्जा पत्तेय बुद्धेवा होज्जा' वह कषाय कुशील तीर्थकर भी हो सकता है और प्रत्येक बुद्ध भी हो सकता है ? 'एवं णियंठे वि एवं सिणाए वि' कषाय कुशील की तरह निर्ग्रन्थ साधु भी तीर्थ में भी हो सकता है और अतीर्थ અને તીર્થના અભાવમાં પણ હોય છે. અતીર્થમાં પણ થાય છે, એવું જે કહેવામાં આવ્યું છે, તે તીર્થ પણ છવાસ્થ અવસ્થામાં કષાય સહિત હોય છે, જેથી તે કષાય કુશીલ હોય છે. તે અપેક્ષાથી કષાય કુશીલ સાધુ અતીર્થમાં પણ હોય છે, તેમ કહેલ છે. અથવા તીર્થને વિચ્છેદ થવાથી અન્ય ચારિત્રવાનું પણ કષાય કુશીલ થઈ જાય છે, તેથી તે અપેક્ષાથી કષાય કશીલ અતીર્થોમાં પણ હોય છે तेम डे छे. 'जइ अतित्थे होज्जा किं तित्थयरे होज्जा, पत्तेयबुद्धे होजा' डे ભગવદ્ જે અતીર્થમાં કષાય કુશીલ હોય છે, તે તે તીર્થકર હોય છે? કે પ્રત્યેક બુદ્ધ હોય છે? આ પ્રશ્નના ઉત્તરમાં પ્રભુશ્રી ગૌતમસ્વામીને કહે છે 2-'गोयमा । तित्थयरे वा होजा, पत्तेयबुद्धे वा होज्जा' 3 गीतम! ते पाय शास ती ४२ ५४ लाश छे. मने प्रत्ये सुद्ध ५५ श छे. 'एवं
શ્રી ભગવતી સૂત્ર : ૧૬