Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 16 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श०२५ उ.६ सू०३ सप्तम ज्ञानद्वारनिरूपणम् ८३
टीका-'पुलाए णं भंते ! कइसु नाणेसु होजा' पुलाकः खलु भदन्त ! कतिषु ज्ञानेषु भवेत् हे भदन्त ! पुलाकस्प साधोः कविज्ञानानि भवन्तीति प्रश्नः । भगवानाह-'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'दोसु वा तिसु वा होज्जा' द्वयो वा त्रिषु वा भवेत् ज्ञानद्वयवान् ज्ञानत्रयवान् वा भवेत् इत्यर्थः, के द्वे ज्ञाने भवतः, कानि वा त्रीणि ज्ञानानि भवन्ति पुलकस्य, तत्राह-'दोसु होजमाणे इत्यादि' 'दोसु होञ्जमाणे' द्वयोर्भवन् 'आभिनियोहिनाणे सुयणाणे होजा' आभिणियोधिकज्ञाने (मतिज्ञाने) श्रुतज्ञाने च भवेत् मतिज्ञानवान् श्रुत. ज्ञानवान् भवेदित्यर्थः। 'तिसु होज्जमाणे त्रिषु ज्ञानेषु भवन् 'तिसु आभिनिवोहियनाणे सुयनाणे ओहिनाणे होज्जा' विषु आभिनिवोधिकज्ञाने
___सातवां ज्ञानद्वार "पुलाए ण भंते ! कइसु नाणेसु होज्जा" इत्यादि
टीकार्थ-इससूत्र द्वारा गौतमने प्रभुश्री से ऐसा पूछा है-'पुलाए ण भंते! कइसु नाणेस्तु होजना' हे भदन्त ! पुलाक साधु के कितने ज्ञान होते है ? इसके उत्तर में प्रभुश्री कहते है-'गोयमा ! दोसु वा, तिस्सु वा, होज्जा' हे गौतम! पुलाक साधु दो ज्ञानों वाला भी होता है और तीन ज्ञानोंवाला भी होता है। 'दोसु होज्जमाणे दोसु आभिणिवाहियनाणे सुयनाणे होज्जा' जब यह दो ज्ञानों वाला होता है तो आभिनियोधिक (मतिज्ञान) ज्ञानवाला और श्रुतज्ञानवाला होता है। 'तिस्तु होज्जमाणे तिस्तु आभिगियोहियनाण-सुयनाण-ओहिनाणेसु होज्जा" और जब यह तीन ज्ञानों वाला होता है तो आभिनिवाधिक ज्ञान वाला, श्रुतज्ञानवाला ओर अवधिज्ञान वाला होता है। 'एवं षउसे वि'
સાતમા દ્વારનું કથન 'पुलाए गं भंते ! कइसु णाणेसु होज्जा' त्यादि
ટીકાર્થ-આ સૂત્રદ્વારા શ્રી ગૌતમસ્વામીએ પ્રભુશ્રીને એવું પૂછયું છે કે'पुलाए णं भवे! कइसु नाणेसु होजा' मगन yा साधुन सा ज्ञान डाय छ १ मा प्रशन उत्तरमा भगवान् ४ छे 3-'गोयमा ! दोसु वा तिसु वा होजा' हे गौतम! yas साधु मे ज्ञानवार ५९५ य छ, भने त्राक्ष ज्ञानव ५Y डाय छे. 'दोसु होजमाणे दोसु आभिणियोहियगाणे सुयणाणे होजा' च्यारे में ज्ञानवाणा डाय छे, त्यारे मानिनिमाधि (भतिज्ञान) ज्ञानवामा म श्रतज्ञानवाणा डाय छे. 'तिसु होज्जमाणे तितु आभिणिबहियः नाण, सुयनाण, ओहिनाणेसु होज्जा' भने न्यारे त त्र ज्ञानवाणा डायथे, ત્યારે આભિનિધિક જ્ઞાનવાળા, શ્રતજ્ઞાનવાળા અને અવધિજ્ઞાનવાળા હોય
શ્રી ભગવતી સૂત્ર: ૧૬