Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 16 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीसूत्रे
संयमो भवेत् यावत् नो सूक्ष्मसंपरायसंयमो भवेत् अत्र यावत्पदेन नो छेदोपस्थापनीयसंयमो भवेत् नो परिहारविशुद्धिकसंयमो भवेदित्यनयोः संग्रहः, किन्तु 'अहक्खायसंजमे होज्जा' यथाख्यातसंयमो भवेत् निग्रन्थः सामायिकादिसंयमो न भवति किन्तु यथाख्यातसंयम एव भवतीति । 'एवं सिणाए वि' एवं स्नातकोऽपि एवं निम्रन्थवदेव स्नातकोऽपि न सामायिकसंयमो भवति न वा छेदोपस्थापनीय संयमो भवति न वा परिहारविशुद्धसंयमो भवति न वा सूक्ष्मसंपरायसंयमो भवति किन्तु यथाख्यातसंयमो भवतीति भावः इति गत पञ्चमं चारित्रद्वारम् ५। षष्ठं प्रतिसेवना द्वारमाह-'पुलाए णं' इत्यादि । 'पुलाए णं भंते ! किं पडिसेवए होना अपडिसेवए होज्जा' पुलाकः खलु भदन्त ! कि प्रतिसेवका, संज्वलन कषायोदयात् चारित्रप्रतिकूलस्यार्थस्य प्रतिसेवकः आचरणकर्ता सेवकः चारित्रनिर्ग्रन्थ साधु सामायिक संयमवाला नहीं होता है यावत् सूक्ष्मसांपराय संयमवाला नहीं होता है। यहां यावत् शब्द से वह छेदोपस्था. पनीय संयमवाला नहीं होता है परिहार विशुद्धि संयम बाला नहीं होता है। इनका ग्रहण हुआ है। किन्तु यथाख्यात संयमवाला ही होता है। 'एवं सिणाए वि' निर्ग्रन्थ के जैसे स्नातक भी न सामायिक संयमवाला होता है न छेदोपस्थापनीय संयमवाला होता है न परिहारविशुद्धि संथम वाला होता है न सूक्ष्म सांपराय संयमवाला होता है किन्तु यथाख्यात संयमवाला ही होता है । चारित्रद्वार समाप्त
छठा प्रतिसेवनाद्वारा 'पुलाए णं भंते ! किं पडि सेवए होज्जा अप्पडि सेवए होज्जा' हे भदन्त ! पुलाक साधु संज्वलन कषाय के उदय से चारित्र से प्रतिकूल णो सुहुमस परायसं जमे होज्जा' 3 गौतम निन्य साधु सामायि४ सयम વાળા હોતા નથી છેદેપસ્થાપનીય સંયમવાળા હોતા નથી. પરિહાર વિશુદ્ધિક સંયમવાળા હોતા નથી. તથા સૂક્ષ્મ સાંપરાય સંયમવાળા હોતા નથી. પરંતુ यथायात सयमा डोय छ 'एवं सिणाए वि' नि-यना अथन प्रभार નાતક પણ સામાયિક સંયમવાળા હોતા નથી છેદે સ્થાપનીય સંયમવાળા હોતા નથી. પરિહાર વિશુદ્ધિ સંયમવાળા હોતા નથી. તેમ સૂમિ સાંપરાય સંયમવાળા પણ હોતા નથી. પરંતુ યથાખ્યાત સંયમવાળા જ હોય છે. ચારિત્રકાર સમાપ્ત
હવે પ્રતિસેવના દ્વારનું કથન કરવામાં આવે છે.
'पुलाए गंभंत ! कि पडिसेवए होज्जा' अप्पडिसेवए होज्जा' 3 सावन પુલાક સાધુ સંજવલન કષાયના ઉદયથી ચારિત્રથી પ્રતિકૂળ અર્થના પ્રતિ.
શ્રી ભગવતી સૂત્ર : ૧૬