Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 16 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका २०२५ उ.६ सू०२ चतुर्थ कल्पद्वारनिरूपणम् । 'एवं पडिसेवणा कुसीलेवि' एवं बकुशवदेव प्रतिसेवनाकुशीठोऽपि जिनकल्पवान् भवेत्-स्थविरकल्पवान् वा भवेद् न तु कल्पातीतः कथमपि भवेदिति भावः । 'कसायकुसीले णं भंते ! पुच्छा' कवायकुशीलः साधुः खलु भदन्त ! कि जिन. कल्पो भवति-स्थविरकल्पो वा भवति-कल्पातीतो वा भवतीति पृच्छा-प्रश्नः । भगवानाह-'गोयमा' इत्यादि । 'गोयमा' हे गौतम ! 'जिणकप्पे वा होज्जा थेरकप्पे वा होज्जा' कषायकुशीलो जिनकल्पो वा भवेत् स्थविरकल्पो वा भवेत् 'कप्पाईए वा होज्जा' कल्पातीतोवा कषायकुशीलो भवेत् कल्पातीतस्य छद्मस्थावस्थायां विद्यमानस्य तीर्थकरस्य सकायिकत्वादिति । 'णियंठे णं धुच्छा' निग्रन्थः खलु भदन्त ! कि जिनकल्यो भवेत् स्थविरको वा भवेत् कल्यातीतो वा भवे. है। 'एवं पडिसेवणा कुसीले वि" इसी प्रकार का कथन प्रतिसेवना कुशील में भी जानना चाहिये । प्रतिसेवना कुशील अथवा तो स्थविरकल्पवाला होता है, अथवा जिनकल्प वाला होता है, पर वह कल्पातीत नहीं होता। 'कसायकुसीलेण भंते ! पुच्छ।' हे भदन्त ! कषाय कुशील साधु क्या जिन कल्पवाला होता है !अथवा स्थविरकल्पवाला होता है ? अथवा कल्पातीत होता है ? इसके उत्तर में प्रभुश्री गौतमस्वामी से कहते हैं-'गोयमा ! जिणकप्पे वा होज्जा थेरकप्पे वा होज्जा, कप्पातीते वा होज्जा' हे गौतम ! कषाय कुशोल साधु जिनकल्प वाला भी होता है स्थविरकल्पवाला भी होता है और कल्पातीत भी होता है। छद्मस्थ अवस्था में तीर्थ कर कषाय सहित होते हैं इस अपेक्षा से कषाय कुशील साधु कल्पातीत कहा गया है। 'णियंठेणं पुच्छा' हे 'णी कप्पातीए होज्जा' ते ४६५idla saal नथी. 'एव पडिसेवणाकुसीले वि' આ જ પ્રમાણેનું કથન પ્રતિસેવના કુશીલના સંબંધમાં પણ સમજવું. પ્રતિ. સેવના કુશીલ વિકલ્પવાળા હોય છે, અથવા જીન કલ્પવાળા હોય છે. ५२ ते ४५ida sal नथी. 'कसायकुसीले जे भंते ! पुच्छा' अन् કષાય કુશીલ સાધુ શું ન કલ્પવાળા હોય છે? અથવા સ્થવિર કલ્પવાળા હોય છે? અથવા કપાતીત હોય છે, આ પ્રશ્નના ઉત્તરમાં પ્રભુશ્રી કહે छ -'गोयमा ! जिणकप्पे वा होज्जा थेरकप्पे वा होज्जा कपातीते वा होज्जा' હે ગૌતમ! કષાયકુશીલ સાધુ જન કલ્પવાળા પણ હોય છે. સ્થવિર કલ્પવાળા પણ હોય છે. અને કપાતીત પણ હોય છે. છવાસ્થ અવસ્થામાં તીર્થકર કષાય સહિત હોય છે. તે અપેક્ષાથી કષાય કુશીલ સાધુને કલ્પાંતીત કયા छ. 'णिय ठे ण पुच्छा' मापन निथ साधु शु ८५ वाणा होय ?
શ્રી ભગવતી સૂત્ર : ૧૬