________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका द्वि.श्र. अ.१ पुण्डरीकनामाध्ययनम्
वरमुन्नेतुं जलं प्रविशति तावं तावं च णं तावत् तावच्च खलु 'महंते उदए' महदुदकम् महते 'सेए' महान् सेय अगच्छति यावत्मविशति तावत्-अधिकाधिक जलं पङ्कच मिलति । क्रमेण गच्छन् 'जाव णिसन्ने' यावनिषण्णः-निमग्नः । 'चउत्थे पुरिसजाए' एष चतुर्थः पुरुषजात इति ॥मू०५॥
अथ अनन्तरं यदा चत्वारः पुरुषाः कमलवरमुद्धत्तुं समागताः किन्तु कमलोधरणे असा जाता:, अनन्तरं कश्चिदपरो निरवद्यभिक्षामात्रोपजीवी तत्र समा. गच्छति, यश्च कम लवरमपकर्षतीति दर्शयति -
मूलभू-अह भिक्खू लूहे तीरटी खेयन्ने जाव गइपरक्कमण्णू अनतराओ दिसाओं वा अणुदिसाओ वा आगम्म तं पुक्खरिणि तीसे पुक्खरिणीए तीरे ठिञ्चा पासइ तं महं एगं पउमवरपोंडरीयं जाव पडिरूवं, ते तस्थ पत्तारि पुरिसजाए पासह पहीणे तीरं अपत्ते पउमवरपोंडरीयं णो हवाए णो पाराए अंतरा पुक्खरिणीए सेयंसि णिसन्ने। तए णं से भिक्खू एवं वयासी-अहो णं इमे पुरिसा अखेयन्ना जाव णो मग्गस्स गइपरक्कमण्णू, जं एए पुरिसा एवं मन्ने अम्हे एयं पउमवरपोंडरीयं उन्निक्खिसामो, णो य खलु एयं पउमवरपोंडरीयं एवं उन्निक्खेतव्वं जहा णं एए पुरिसा मन्ने, अहमंसि भिक्खू लूहे तीरट्री खेयन्ने जाव मग्गस्स गइपरकमण्णू, अहमेयं पउमवर. पुष्करिणी में प्रविष्ट हुवा, प्रविष्ट होकर जैसे जैसे कमल को लाने के लिए आगे बढ़ता है, त्यों यों उसे अधिकाधिक जल और कीचड़ का सामना करना पड़ता है। यावत् वह भी जल एवं कीचड़ में फंस जाता है। यह चौथे पुरुष का वृत्तान्त हुआ ॥५॥ કરીને જેમ જેમ વાવમાંથી કમળને લાવવા માટે જેમ જેમ આગળ વધે છે, તેમ તેમ તેને વધારે વધારે કાદવને સામને કરે પડે છે, યાવત્ તે પણ પાણી અને કાદવમાં ફસાઈ જાય છે. આ ચોથા પુરૂષનું વૃત્તાંત થયું. તે
सु०
For Private And Personal Use Only