________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२४
सूत्रकृताङ्गसूत्रे
'
अभिलषितंमलभमानाः सन्त एव पङ्के पतनाद दुःखं प्राप्ताः | 'जणं एए पुरिसा' यस्मादेते पुरुषाः ' एवं मन्ने' एवं मन्यन्ते, 'अम्हे एयं परमत्ररपौडरीयं' वयमेतत् पद्यवरपुण्डरीकम् 'उभिक्खिस्सामो' उभिक्षेप्स्यामः - उत्कृष्य आनयिष्यामः 'णो 'णो य खलु य खलु एयं पउमवर पौडरीयं उन्निकखे गवं न च खलु एतत् पद्मरपुण्डरीकमुन्नि क्षेप्तव्यं स्यात् स्वायत्तीकर्त्तव्यं स्यात् 'जहा णं एए पुरिसा मन्ने' यथा खलु एते पुरुषाः मन्यन्ते, किन्तु 'अहमंसि पुरिसे खेपन्ने' अहमस्मि पुरुषः खेदज्ञः । 'जात्र मग्गस्स गइपरककमण्णू' यावन्मार्गस्य गतिपराक्रमज्ञः, सत्यमहं मार्गश्रमज्ञोऽस्मि, तथा - यादृशमार्गमवलव्य जीवः स्वाभिलषितं प्राप्नोति तादृशमार्गस्य समस्तमपि स्वरूपं यथावदहं जानामि । 'अहमेयं परमत्ररपौडरोय' अहमेतत् पद्मरपुण्डरीकम् 'उचिक्खिस्सामि' उन्निक्षेप्स्यामि । 'तिकड' इति कृत्वा, अत्र समागतोऽस्मि, अहं सर्वथा कुशलः सर्व मार्ग जानामि, अतो मयाऽवश्यमेतत् कमलसुदरणीयम् । 'इ' इत्युक्तवा 'से पुरिसे' स चतुर्थः पुरुष आत्मानं समर्थ मन्यमानः 'तं पुक्लरिणि' तां पुष्करिणीम् अगाधजलां पङ्गसहितां पद्मवरयुताम् 'जावं जावं च णं' यावद् यावच्च खलु 'अभिक्कमे' अभिक्रामति - यावदेव कमल
1
Acharya Shri Kailassagarsuri Gyanmandir
यावत् मार्ग की गति और पराक्रम का ज्ञाता हूं जिस मार्ग के अवलस्वन से जीव अपना अभीष्ट प्राप्त करते हैं, उस मार्ग का सम्पूर्ण स्वरूप मैं यथार्थ रूप से जानता हूं । मैं इस कमल को उखाड़ कर लाऊंगा ऐसा सोच कर यहां आया हूं। मैं सर्वथा कुशल हूं, सारे मार्ग को जानता हूं । अत एव मैं अवश्य इस कमल का उद्धार करूंगा ।
इस प्रकार कह कर वह चौथा पुरुष अपने को समर्थ समझता हुआ अगाध जल और पंक से व्याप्त तथा प्रधान कमल वाली उस
જાણનારા યાત્ માની ગતિ અને પરાક્રમને જાણનારો છું. જે માના અવલમ્બનથી જીવ પેાતાનું અભીષ્ટ પ્રાપ્ત કરે છે, તે મનું સપૂર્ણ સ્વરૂપ હૂહૂ યથાર્થ પણે જાણું છું. હું. આ કમળને ઉખેડીને લઈ આવીશ. એમ વિચારીને જ હું અહિયાં આવ્યે છું. હું સર્વ પ્રકારથી કુશળ છું. સપૂર્ણ માર્ગને જાણું છું. એટલે જ હું અવશ્ય આ કમળને ઉખાડી લઈ શકીશ.
આ પ્રમાણે કહીને તે ચેાથેા પુરૂષ પેાતાને સમર્થ માનીને તે અગાધ જળ અને કાદવથી યુક્ત એ પ્રધાન કમળવાળી વાવમાં પ્રવેશ્યા, અને પ્રવેશ
For Private And Personal Use Only