________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
૧
सूत्रकृतासूत्रे
आनुपूर्व्या उत्थितं यावत् प्रतिरूपम् । तान् तत्र त्रीन् पुरुषजातान् पश्यति मीणा तीराद् अमाप्तान् यावत् से ये निषण्णान् । ततः खलु स पुरुष एवमवादीत् अहो खलु इमे पुरुषा अखेदज्ञाः यावन्नो मार्गस्य गतिपराक्ररज्ञाः यस्मादेते पुरु एवं मन्यन्ते वयमेतत् पद्मवर पुण्डरीकमुन्निक्षेप्स्यामः । न च खलु पद्मापुण्डरीकमेवमुन्निक्षेतव्यं यथा खलु - एते पुरुषा मन्यन्ते । अहमस्मि पुरुषः खेदज्ञो यात्रन्मार्गस्य गति पराक्रमज्ञः, अहमेतत् पद्मत्ररपुण्डरीकमुन्निक्षेप्स्यामीति कृत्वा, इत्युक्त्वा स पुरुषः तां पुष्करिणीं यावद् यावच्च खलु अभिक्रामति तावत् तावच्च खलु महदुदकं महान् सेयो यावन्निषण्णचतुर्थः पुरुषजातः ॥ ०५ ॥
टीका- 'अहावरे चउत्थे पुरिसजाए अथाऽवर चतुर्थः पुरुषातः तृतीया न्तस्य वृत्तान्तकथनतः पश्चा च्चतुर्थः पुरुषस्य अविदितत्तान्तमुपवर्णयति । 'अहपुरिसे' अथ पुरुष 'उत्तराओ दिसाओ' उत्तरस्या दिशः 'तं पुक्खरिणि' तां पुष्करिणीम् ' आगम' आगत्य 'तीसे पुत्रवरिणीए' तस्याः पुस्करिण्याः 'तीरेठिच्चा' तीरे स्थित्वा 'पास' पश्यति, एकः कश्चिदज्ञात नामक उत्तरदिशातः आगतः, आगत्य च तादृश पुष्करिण्या उत्तरतीरे स्थितः पश्यति । किं पश्यति तत्राह - 'तं महमेकं परमवर पोंडरीयं' तन्मददेकं पद्मरपुण्डरीकम् 'अणुपुच्वुद्वियं' आनुपूर्व्या उत्थितम् - विलक्षण रचनोपपेतम् 'जाव पडिवं' यावत्प्रतिरूपम्, विशिष्टरचनया युक्तम् अतिमनोहरं वगगन्धादिभिः, प्रासादिकं दर्शनीयमभि
तीन पुरुषों का वृत्तान्त कह कर अब चौथे का वृत्तान्न कहते हैं । 'अहावरे चत्थे पुरिसजाए' इत्यादि ।
टीकार्थ- यह चौधा पुरुष उत्तर दिशा से पुष्करिणी के समीप आया और किनारे पर खड़ा होकर देखता है - यह प्रधान उत्तम पुण्ड रीक है । वह विलक्षण प्रकार की रचना से युक्त है यावत् प्रतिरूप है अर्थात् अत्यन्त मनोहर है, उत्तम वर्ण गंध आदि वाला, प्रासादिय, दर्शनीय, अभिरूप और प्रतिरूप है। इस प्रकार उसने उम उत्तम
ત્રણ પુરૂષની વાત કહીને હવે ચાથા પુરૂષનું વૃત્તાંત કહેવામાં આવે 'छे. 'अहावरे चउत्थे' इत्याद्दि
ટીકા ચાથેા પુરૂષ ઉત્તર દિશાએથી છે વાવની નજીક આવ્યા. અને તેના ઉત્તર કિનારે ઉભેા રહીને તે કમળને જૂવે છે. અને વિચારે છે કેઆ પ્રધાન ઉત્તમ પુડરીક-કમળ છે. તે વિલક્ષણ પ્રકરની રચનાથી યુક્ત છે. યાવત્ પ્રતિરૂપ છે. અર્થાત્ અત્યંત મનેાહર છે, ઉત્તમ વણુગ ંધ વિગેરેવાળુ માસાદીય, દનીય, અભિરૂપ અને પ્રતિરૂપ છે. આ પ્રકારના તે ઉત્તમ અને
For Private And Personal Use Only