________________
श्रीमद्भगवद्गीता
.
सदश दश दिशामें व्याप्त देखता हूं, जिसने मुझको दिग्भ्रान्त का दिया और अब मैं सुख मात्रका भी अनुभव कर नहीं सकता। हे जगत् के आश्रय ! प्रसन्न होईये ॥ २५ ॥.
अमी च त्वां धृतराष्ट्रस्य पुत्राः
सर्वे सहैवावनिपालसंधैः । भीष्मो द्रोणः सूतपुत्रस्तथासो
सहास्मदीयैरपि योधमुख्यैः ॥ २६ ॥ वक्ताणि ते त्वरमाणा विशन्ति
दंष्ट्राकरालानि भयानकानि । केचिद्विलग्ना दशनान्तरेषु
सदृश्यन्ते चूर्णितैरुत्तमाङ्गः ॥२७॥ अन्धयः। अमी च धृतराष्ट्रस्य पुत्राः ( दुर्योधनादयः ) सर्व अवनिपालसंघेः सह (भूपतिभिः सह ) त्वां (विशन्ति इति व्यवहितेन सम्बन्धः ); तथा भीष्मः द्रोणः असौ सूतपुत्रः ( कर्णः ) अस्मदीयैः अपि योधमुख्यः सह त्वरमाणा: ( त्वरायुक्ताः सन्तः ) ते दंष्ट्राकरालानि भयानकानि वक्तानि विशन्ति; ( तेषां मध्ये ) केचित् चूर्णितः उत्तमांगः ( शिरोभिः उपलक्षिताः ) दशनान्तरेषु ( दन्तसन्धिषु ) संलग्नाः (मक्षितं मांसमिव संश्लिष्टाः) संदृश्यन्ते ॥ २६ ॥ २७॥
अनुवाद। धृतराष्ट्र के वह पुत्रगण भी समस्त भूपतियों के साथ तुममें ( अति बेगसे प्रवेश करते हैं); और भीष्म, द्रोण तथा सूतपुत्र (कर्ण) अस्मदादिके भी प्रधान प्रधान योद्वागणके साथ तुम्हारे दंष्ट्रा द्वारा विकृत भयंकर मुखसमूहमें त्वरायुक्त होकरके प्रवेश करते हैं ; ( उन सबके भीतर ) कोई कोई चणितमस्तक होकरके दन्तसन्धिसमूहमें संलग्न हो रहा है ऐसा देखनेमें आता है ॥ २६ ॥ २७ ॥
व्याख्या। विषयभोगके शूल हृदयमें बिना गड़ने से, कोई कमी मुक्तिको ओर लक्ष्य करनेके लिये अबसर नहीं पाता। मुत्तीच्छुक साधकके अन्तःकरण काम-भोग-विषयादिको पराया मान करके