________________
६४
श्रीमद्भगवद्रीता द्रोणध भीष्मथ जयद्रथम .. कर्ण तथान्यानपि योधवीरान् । मया हतास्त्वं जहि मा व्यथिष्ठा ,
युध्यस्व जेतासि रणे सपत्नान् ॥ ३४॥
अन्वयः। त्वं मया हताम् द्रोणं च भीष्मं च जयद्रथं च कर्ण तथा अन्यान् अपि योधवीरान् जहिं ( घातय ), मा व्यथिष्ठा ( तेभ्यः भयं मा कार्षीः ), युध्यस्थ, सपत्नान् ( शत्रन् ) रणे जेतासि ( जेष्यसि ) ॥ ३४ ॥
अनुषाद। हम से निहत किये हुये द्रोण, भीष्म, जयद्रथ, कर्ण और दूसरे युद्ध करने वाले वीर गणको भी तुम हनन करो, भयभीत नहीं होना; शत्रुगणको युद्धमै जय कर सकोगे, अतएव युद्ध करो ॥ ३४ ॥ .
व्याख्या। द्रोणसंस्कारजनित बुद्धि, भीष्म - अविद्याजनित अहंकार वा चिदाभास; जयद्रथ = अभिनिवेश वा मृत्युभय; कर्ण = कर्त्तव्यमें अनुराग ( १ म अः ८ । ६ श्लोक देखो) और दूसरे कामसहचर वीरगण, उस नकली 'मैं' का आश्रय लेके पहले ही से मर चुके हैं। और अर्जुन तुम ? तुम असली 'मैं' में रहकर विपक्षियों को युद्ध में जय तो कर चुके हो-अब इसमें और क्या शंका है ? ॥३४॥
सञ्जय उवाच ।
एतच्छ्र त्वा वचनं केशवस्थ
कृताञ्जलिर्वेपमानः किरीटी। नमस्कृत्वा भूय एवाह कृष्णं
_____ सगद्गदं भीतभीतः प्रणम्य ॥ ३५ ॥ अन्वयः। संजय उवाच । केशवस्य एतत् वचनं श्रुत्वा वेपमानः ( कम्पमानः ) फिरोटी ( अर्जुनः) कृताञ्जलिः ( सन् ) कृष्णं नमस्कृत्वा भीतभीतः ( सन् ) प्रणम्य (च) भूयः एव सगदग्दं आह ॥ ३५ ॥