Book Title: Pranav Gita Part 02
Author(s): Gyanendranath Mukhopadhyaya
Publisher: Ramendranath Mukhopadhyaya
View full book text
________________
३४६
श्रीमद्भगवद्गीता वा चयामि यथोन्मत्तः प्रलपामि तवाप्रतः ।
जरामरणभीतोऽस्मि त्राहि मां मधुसूदन ॥ ११ ॥ त्र यत्र च यास्यामि स्त्रीषु वा पुरुषेषु च । तत्र तत्राचला भक्ति नाहि मां मधुसूदन ॥ १२ ॥ शुकदेवकृत्रं स्तोत्रं समक्त्या पठितं मया । पुनरावृत्तिदोषं मे हरि त्वं हरतां प्रभो ॥ १३ ॥
ॐ नमो नारायणाय। ॐ नमो हिरण्यगर्भाय ब्रह्मणे ब्रह्मरूपिणे । अविज्ञात स्वरूपाय केवल्यायामृताय च ॥ १ ॥ यन्न वेदा विजानन्ति मनो यत्रापि कुण्ठितम् । न यत्र वाक् प्रभवति नमस्तस्मै चिदात्मने ॥२॥ योगिनो यं चिदाकाशे प्रणिधानेन निष्कलम् । ज्योतिरूपं प्रपश्यन्ति तस्मै श्री ब्रह्मणे नमः ॥३॥ कालात पराय कालाय स्वेच्छया पुरुषाय च । गुणत्रयस्वरूपाय नमः प्रकृतिरूपिणे ॥४॥ विष्णवे सस्वरूपाय रजोरूपाय वेधसे । तमसे रुद्ररूपाय स्थितिसर्गान्तकारिणे ॥५॥ नमो बुद्धिस्वरूपाय त्रिधाहंकृतये नमः । पञ्चतन्मात्ररूपाय पञ्चकर्मेन्द्रियात्मने ॥ ६ ॥ नमो मनास्वरूपाय पञ्चबुद्धीन्द्रियात्मने। क्षित्यादि पच रूपाय नमस्ते विजयात्मने ॥७॥

Page Navigation
1 ... 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378