Book Title: Pranav Gita Part 02
Author(s): Gyanendranath Mukhopadhyaya
Publisher: Ramendranath Mukhopadhyaya
View full book text
________________
३६५
माहात्म्यम वाचकं पूजयेत्या द्रव्यवसाधु पस्करैः। अनेकबहुधा प्रीत्या तुष्यतां भगवान् हरिः ।। ८०॥
सूत उवाच । माहात्म्यमेतद्गीतायाः कृष्णप्रोक्तं पुरातनम् । गीतान्ते पठते यस्तु यथोक्तफल भाग्भवेत् ॥८१ ॥* गीतायाः पठनं कृत्वा माहात्म्यं नैव यः पठेत् । वृथा पाठफलं तस्य श्रम एव उदाहृतः ॥ ८२ ॥** एतन्माहात्म्यसंयुक्तं गीतापाठं करोति यः। प्रद्धया यः शृणोत्येव परमां गतिमाप्नुयात् ॥ ८३ ॥***
वाचककी अनेक द्रव्य, वस्त्र प्रभृतिसे भक्तिपूर्वक अनेक प्रकारसे पूजा करनी चाहिये इससे भगवान हरि प्रीति सन्तुष्ट होते हैं ।। ८० ॥
सूत कहते हैं। गीताका इस श्रीकृष्ण द्वारा कथित पुरावन माहात्म्यको जो गीतान्तमें पाठ करते हैं वे यथोक्त फलभागी होते हैं॥८१॥
* सूत उवाच माहात्म्यमेतद्गीताया मया प्रोक सनातनम् ।
गीतान्ते च पठेत् यस्तु यदुक्त तत्फलं लभेत् ।। २३ ।। ** गीतायाः पठनं कृत्वा माहात्म्यं नैव यः पठेत् ।
वृथा पाठो भवेत्तस्य श्रम एव ह युदाहृतः ।। २१ ॥ *** एतन्माहात्म्यसंयुक्त गोताभ्यासं करोति यः। .
स तत्फलमवाप्नोति दुर्लभां गतिमाप्नुयात् ।। २२ ॥ इति श्रीवराहपुराणे श्रीगीतामहात्म्यं सम्पूर्णम् ॥

Page Navigation
1 ... 372 373 374 375 376 377 378