________________
२२०
श्रीमद्भगवद्गीता प्रवृत्तिं च निवृत्तिं च जना न विदुरासुराः।
न शौचं नापि चाचारो न सत्यं तेषु विद्यते ॥७॥ अन्वयः। आसुराः ( असुरस्वभावाः ) जनाः ( धर्म ) प्रवृत्ति (अधमात् ) 'निवृत्तिं च न विदुः ( न जानन्ति ), अतः तेषु न शौचं न आचारः न च अपि सत्यं 'विद्यते ॥ ७॥
अनुवाद। असुर-स्वभाव-सम्पन्त लोग प्रवृत्ति और निवृत्तिको नहीं जानते, (इसलिये ) उन सबके भीतर शौच नहीं, आचार नहीं और सत्य भी नहीं -रहता ॥ ७॥
व्याख्या। पुरुषोत्तम वा पुनः ब्रह्मत्वको प्राप्त होनेके लिये जो साधन-निष्ठा, उसीको प्रवृत्ति (प्र=सर्वतोभाव + वृत्ति ) कहते हैं ।
और ब्रह्मत्व प्राप्त होनेके पश्चात् जो सनातन विश्राम, वही निवृत्ति है। जब किसी वृत्तिके उदय होनेका कारण पर्यन्त नष्ट हो जाता है वही निवृत्ति अवस्था है। आसुरी सम्पद-जात अन्तःकरणमें इन दोनोंका हो अभाव है। प्रवृत्ति और निवृत्ति किसको कहते हैं, इसे वह लोग जानते ही नहीं। “शोच"-१३ अः ८म श्लोककी व्याख्या देखो। "आचार"-स्नान आचमनादि व्यवहार। “उपनीय गुरुः शिष्यं शिक्षयेत् शौचमादितः। प्राचारमग्निकार्यच सन्ध्योपासनमेव च ॥"
"सत्य"—परहित। आसुरो अन्तःकरणमें शौच, प्राचार, सत्य. :इन तीनोंका ही स्थान नहीं है ॥ ७॥
असत्यमप्रतिष्ठन्ते जगदाहुरनीश्वरम् ।
अपरस्परसम्भूतं किमन्यत् कामहैतुकम् ॥ ८॥ अन्वयः। ते (आसुरा जनाः ) जगत् असत्यं ( नास्ति सत्यं वेदपुराणदि'प्रमाणं यस्मिन् तादृशं ) अप्रतिष्ठं (नास्ति धर्माधर्मरूपा प्रतिष्ठा व्यवस्थाहेतुर्यस्य तत् ) अनीश्वरं ( नास्तीश्वरः कत्ता व्यवस्थापकश्च यस्य तादृशं) अपरस्परसम्भूतं ( अपरस्परतः अन्योन्यतः स्त्रीसयोमिथुनात् सम्भूतं ) किमन्यत् कामहैतुकम्