________________
२५८
श्रीमद्भगवद्गीता चना करते हैं ) यह दान तपः क्रियामें प्रवृत्त होनेके समय पवित्रता
और पूर्णत्व रक्षाके लिये ॐ शब्द का उच्चारण करके विधानोत कार्यारम्भ करते हैं ॥ २३ ॥ २४ ॥
तदित्यनभिसन्धाय फलं यज्ञतपःक्रियाः।
दान क्रियाश्च विविधाः क्रियन्ते मोक्षकांक्षिमि ॥२५॥ अन्वयः। तत् इति उदाहृत्य मोक्षकांक्षिभिः फलं अनभिसन्धाय ( फलाभिसन्धिमकृत्वा ) विविधाः यज्ञतपःक्रिया दानक्रियाश्च कियन्ते ॥ २५ ॥
अनुवाद। “तत्" यह शब्द उच्चारण करके मोक्षाकांक्षिगण फलाभिसन्धि त्याग करके विविध प्रकारके यज्ञ, तप और दानरूप क्रियाका अनुष्ठान करते हैं ॥ २५॥
व्याख्या। और जो लोग मुमुक्षु हैं वे लोग तत् शब्द उच्चारण करके फलकी आकांक्षा छोड़ कर केवल मुक्तिके लिये उस प्रकारके यज्ञ, दान, तप और विविध क्रियाका आचरण करते रहते हैं ॥२५॥
सद्भावे साधुभावे र सदित्येतत्प्रयुज्यते। प्रशस्ते कर्मणि तथा सच्छब्दः पार्थ युज्यते ॥ २६ ॥ यज्ञे तपसि दाने च स्थितिः सदिति चोच्यते ।
कर्मचैव तदर्थीयं सदित्येवाभिधीयते ॥२७॥ अन्वयः। सद्भावे ( अस्तित्वे ) साधुभावे च ( साधुत्वे ) सत् इत्येतत् ( पदं ) प्रयुज्यते। हे पार्थ । तथा प्रशस्ते ( मांगलिके ) कर्मणि सच्छब्दः युज्यते। यज्ञे तपसि दाने च स्थितिः ( तात्पर्येणावस्थानं ) सत् इति च उच्यते, तदर्थीयं ( ईश्वरार्थीयं ) फर्म चैत्र सत् इति अभिधीयते ॥ २६ ॥ २७॥
अनुवाद। सत्भावमें और साधुभावमें 'सत्' यह पद प्रयुक्त होता है; हे पार्थ ! प्रशस्त ( मांगलिक ) कर्ममें भी सत् शब्द युक्त होता है। यज्ञमें, तपस्यामें और