________________
२२४
श्रीमद्भगवद्गीता कृतनिश्चयाः ) आशापाशशतः ( आशा एव पाशास्तेषां शतैः ) बद्धाः ( इतस्ततः आकृष्यमाणाः ) कामक्रोधपरायणाः ( कामक्रोधौ परमयनमाश्रयो येषां ते) कामभोगार्थ अन्यायेन ( चौादिना ) अर्थसञ्चयान् ( अर्थानां संचयान् राशीन् ) ईहन्ते ( इच्छन्ति ) ॥ ११ ॥ १२ ॥
अनुवाद। मरण कालपर्यन्त स्थायी अपरिमेय चिन्ताका आश्रय करके कामोपभोग परायण हो करके, कामोपभोग ही परम पुरुषार्थ है, इस प्रकार कृतनिश्चय हो करके हजारों आशापाश करके आबद्ध काम-क्रोध-परायण ऐसे सब आसुरिक लोग काम भोगके लिये अन्याय पूर्वक बहुत बहुत अर्थ संचय करनेकी इच्छा रखते हैं ॥ ११॥ १२॥ · व्याख्या। साधनसे देवताको वशीभूत करके आकाशमें नगर बना करके जलमें, स्थलमें, अन्तरीक्षमें तथा भूगर्भ में प्रवेश करके इन्द्रिय-भोगके चरम करण करूगा, इस प्रकार अपरिमेय चिन्ताको हृदयमें पोषण करते हुए मरणान्त दिन पर्यन्त इसी चेष्टामें ही काल व्यतीत करते हैं। वे उस आशापाशमें जड़ित हो करके (बारंबार विफलतामें ) काम क्रोधके आश्रय लेकर कामभोगकी प्रयोजन लालसामें परस्वापहरणमें ( पराये धनको हरण करनेके लिये ) वन्चनादि अधर्म कार्यमें प्रवृत्त होते हैं ॥ ११ ॥ १२ ॥
इदमद्य मया लब्धमिदं प्राप्ये मनोरथम् ।। इदमस्तीदमपि मे भविष्यति पुनधनम् ।। १३ ।। असौ मया हतः शत्रुहनिष्ये चापरानपि । ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान् सुखी ॥ १४ ॥
आत्योभिजनवानस्मि कोऽन्योस्ति सदृशोमया। यक्ष्ये दास्यामि मोदिष्य इत्यज्ञान विमोहिताः ॥ १५॥ अनेकचित्तविभ्रान्ता मोहजालसमावृताः ।
प्रसक्ताः कामभोगेषु पतन्ति नरकेऽशुचौ ॥ १६ ॥ अन्धयः। अद्य मया इदं लब्धं, इदं मनोरथं ( मनस्तुष्टिकरं ) प्राप्स्ये, इदं धनं अस्ति, पुनः भे इदं (धन) भविष्यति, असौ शत्रु: मया हतः, अपरान् ( शत्रून् )